SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः पूर्वसंहिताप्रकरणम् {रु-आदेशप्रकरणम् रु-आदेशः (१) मतुवसो रु सम्बुद्धौ छन्दसि।१। प०वि०-मतुवसोः ६।१ रु ११ (सु-लुक्) सम्बुद्धौ ७१ छन्दसि ७।१ स०-मतुश्च वसुश्च एतयो: समाहार:-मतुवसु, तस्य-मतुवसो: (समाहारद्वन्द्व:)। अनु०-पदस्य, संहितायामिति चानुवर्तते । अन्वय:-संहितायां छन्दसि मतुवसो: पदस्य सम्बुद्धौ रु: । अर्थ:-संहितायां छन्दसि च विषये मत्वन्तस्य वस्वन्तय च पदस्य सम्बुद्धौ परतो रुरादेशो भवति । उदा०-(मत्वन्तम्) इन्द्र मरुत्व इह पाहि सोमम् (तै०सं० १।४।१८।१)। हरिवो मेदिनं त्वा (तै०सं० ४।७।१४।४) । (वस्वन्तम्) मीढ्वस्तोकाय तनयाय मृळ (ऋ० २।३३।१४)। इन्द्र साहः । आर्यभाषा: अर्थ-(संहितायाम्) सन्धि और (छन्दसि) वेदविषय में (मतुवसो:) मतुबन्त और वस्वन्त (पदस्य) पद को (सम्बुद्धौ) सम्बुद्धि-संज्ञक प्रत्यय परे होने पर (रु:) रु-आदेश होता है। उदा०-(मत्वन्त) इन्द्र मरुत्व इह पाहि सोमम् (तै०सं०१।४।१८।१)। मरुत्व हे. मरुतोंवाले इन्द्र ! हरिवो मेदिनं त्वा (तै०सं० ४।७।१४।४)। हरिव: हे हरियोंवाले। हरि-किरण। (वस्वन्त) मीढ्वस्तोकाय तनयाय मुळ (ऋ० २।३३।१४)। मीढ्वः हे सेचन करनेवाले। इन्द्र साहः । साह-हे मर्षण करनेवाले इन्द्र। सिद्धि-(१) मरुत्व: । मरुत्+मतुप । मरुत्+वत् । मरुत्व नुम्त्+सु। मरुत्वन्त+०। मरुत्वन् । मरुत्वरु। मरुत्वर् । मरुत्वः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy