SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ व्रष्टुम् अष्टमाध्यायस्य द्वितीयः पादः ર૧. अर्थ:-वश्चभ्रस्जसृजमृजयजराजभ्राजां छकारान्तानां शकारान्तानां च धातूनां पदस्यान्ते झलादौ प्रत्यये च परत: षकारादेशो भवति । उदाहरणम् धातुः | पदान्ते । झलि भाषार्थ: १. वश्च । मूलवृट् मूल को काटनेवाला। व्रष्टा काटनेवाला। काटने के लिये। व्रष्टव्यम् काटना चाहिये। २. भ्रस्ज् | धानाभृट् धान को भूननेवाला। भ्रष्टा भूननेवाला। भ्रष्टुम् भूनने के लिये। भ्रष्टव्यम् । भूनना चाहिये। ३. सृज् | रज्जुसृट् रस्सी बनानेवाला। स्रष्टा बनानेवाला। स्रष्टुम् बनाने के लिये। स्रष्टव्यम् | बनाना चाहिये। ४. मृज् | कंसपरिमृट् कांसा का परिमार्जन करनेवाला। मा शुद्धि करनेवाला। माष्टुम् | शुद्धि करने के लिये। माष्टव्यम् । शुद्धि करनी चाहिये। ५. यज् उपयट् देवपूजा, संगतिकरण, दान करनेवाला। यष्टा | यज्ञ करनेवाला। यज्ञ करने के लिये। यष्टव्यम् यज्ञ करना चाहिये। ६. राज् । सम्राट राजा। स्वराट स्वप्रकाशस्वरूप (ईश्वर)। | विविध जगत् को प्रकाशित करनेवाला (ईश्वर) यष्टुम् विराट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy