SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः २७ (४) युवाम् । यहां 'युष्मद्' शब्द से 'औ' प्रत्यय परे होने पर 'युवावो द्विवचने' (७ 12 1९२ ) से 'युष्मद्' के म- पर्यन्त के स्थान में 'युव' आदेश है। 'प्रथमायाश्च द्विवचने भाषायाम्' (७/२/८८) से आत्व होता है। शेष कार्य पूर्ववत् है। ऐसे ही 'अस्मद्' शब्द से- आवाम् । (५) यूयम्। यहां 'युष्मद्' शब्द से 'जस्' प्रत्यय परे होने पर 'यूयवयौ जसि (७/२/९३) से 'युष्मद्' के म- पर्यन्त के स्थान में 'यूय' आदेश है। शेष कार्य पूर्ववत् है । ऐसे ही 'अस्मद्' शब्द से - वयम् । (६) त्वाम् । यहां 'युष्मद्' शब्द 'अम्' प्रत्यय परे होने पर त्वमावेकवचनें (७/२/९७) से 'युष्मद्' के म- पर्यन्त के स्थान में 'त्व' आदेश है। द्वितीयायां च ( ७/२/८७ ) से आत्व होता है। ऐसे ही 'अस्मद्' शब्द से - माम् । (७) युवाम्, आवाम् । पूर्ववत् (सं० ४) । नकारादेश: (२६) शसो न । २६ । प०वि० - शसः ६ । १ न १ ।१ (सु-लुक्) । अनु०-अङ्गस्य, प्रत्ययस्य युष्मदस्मद्भ्यामिति चानुवर्तते । अन्वयः-युष्मदस्मद्भ्याम् अङ्गाभ्यां शसः प्रत्ययस्य नः । अर्थ::- युष्मदस्मद्भ्याम् अङ्गाभ्याम् उत्तरस्य शसः प्रत्ययस्य स्थाने नकारादेशो भवति । उदा०- ( युष्मद्) युष्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः । युष्मान् कुलानि । (अस्मद् ) अस्मान् ब्राह्मणान् । अस्मान् ब्राह्मणीः । अस्मान् कुलानि । आर्यभाषाः अर्थ- (युष्मदस्मद्भ्याम्) युष्मद् और अस्मद् इन (अङ्गाभ्याम्) अङ्गों से परे (शसः) शस् ( प्रत्ययस्य) प्रत्यय के स्थान में (नः) नकार आदेश होता है। उदा०- (युष्मद्) युष्मान् ब्राह्मणान् । तुम ब्राह्मणों को। युष्मान् ब्राह्मणीः । तुम ब्राह्मणियों को । युष्मान् कुलानि । तुम कुलों को। (अस्मद् ) अस्मान् ब्राह्मणान् । हम ब्राह्मणों को । अस्मान् ब्राह्मणीः । हम ब्राह्मणियों को । अस्मान् कुलानि । हम कुलों को। सिद्धि - युष्मान् । युष्मद्+शस् । युष्मद्+अस् युष्मद्+न्स् । युष्मा+न्स् । युष्मान्‌ । युष्मान् । से यहां 'युष्मद्' शब्द से 'स्वौजस० ' ( ४ 1१/२ ) से 'शस्' प्रत्यय है। इस सूत्र 'शस्' को नकारादेश होता है और यह 'आदेः परस्य' (१1१ 1५४) के नियम से 'शस्' के Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy