________________
पञ्चमभागस्य सूत्रवर्णानुक्रमणिका
७२७ पृष्ठाङ्काः सूत्रम् सूत्रसंख्या पृष्ठाङ्काः सूत्रम् सूत्रसंख्या ४७७ अरुषिदजन्तस्य० ६।३।६७ | १९७ आदिर्णमुल्यन्यतरस्याम् ६।१।१९१ २७३ अर्थे
६।२।४४ ३४१ आदिश्चिहणादीनाम् ६।२।१२५ ५०७ अर्थे विभाषा ६।३।१०० ४९ आदेच उपदेशेऽशिति ६१।४५ ३१२ अर्मे चावण द्वय ६।२।९० ___९५ आद्गुण:
६।१८७ ६७७ अवर्णस्त्रसावनञः ६।४।१२७ ३३५ आधुदात्तं द्वय ६।२।११९ ४१३ अलुगुत्तरपदे
६.३१ ४३२ आनङ् ऋतो द्वन्द्वे ६।३।२५ ६८४ अल्लोपोऽन: ६।४।१३४ ४५६ आन्महत: समानाधिकरण०६।३।४६ १२७ अवङ् स्फोटायनस्य ६।१।१२२ ६९९ आपत्यस्य च तद्धिते ६।४।१५१ १२६ अवपथासि च ... ६।१।१२०, १२३ आपो जुषाणो वृष्णो० ६१११७ ५६९ अवोदैधोद्मप्रश्रथ०६।४।२९ २०१ आमन्त्रितस्य च ६।१।१९५ १०६ अव्यक्तानुकरणस्या०६१।९८ ५८७ आर्धधातुके ६।४।४६ ४९० अव्ययीभावे चाकाले ६।३।८१ २८६ आर्यो ब्राह्मणकुमारयोः ६।२।५८ १२२ अव्यादवद्यादवक्रमु० ६।१।११५ २४५ आशङ्काबाधनेदीय०६।२।२१ ५०५ अषष्ठ्यतृतीयास्थ० ६।३।९९ २०७ आशित: कर्ता ६।१।२०७ ५३० अष्टन: संज्ञायाम् ६।३।१२५ १४८ आश्चर्यमनित्ये ६११४७ १७१ अष्टनो दीर्घात् ६।१।१६९ ४९९ आसर्वनाम्न: ३६ ।३ ।९१ ५६३ असिद्धवत्राभात् ६।४।२२ १४८ आस्पदं प्रतिष्ठायाम् ६११४४ २७६ अहीने द्वितीया ६।२।४७ ६९२ अगष्टखोरेव ६।४।१४५ ५२९ इक: काशे
६।३।१२३ ५३७ इक: सुनि
६।३।१३४ ३७३ आक्रोशे च ६।२।१५८ ८६ इको यणचि
६१७७ १३० आडोऽनुनासिक० ६।१।१२५ ५२७ इको वहेऽपीलो: ६।३।१२१
८३ आङ्माङोश्च ६।१७४ | १३१ इकोऽसवर्णो शाकल्य० ६।१।१२६ ६६५ आ च हौ
६।४।११७ ४७० इको ह्रस्वोऽङ्यो० ६।३।६१ ३२३ आचार्योपसर्जन०६।२।१०४/ २५४ इगन्तकालकपाल०६।२।२९ २६४ आचार्योपसर्जनश्चा०६।२।३६ ४७८ इच एकाचोऽम्प्रत्यया० ६।३।६८ ४१५ आज्ञायिनि च ६।३।५ ६३० इणो यण
६।४।८१ ९८ आटश्च
६।१।९० ३६४ इत्थम्भूतेन कृत० ६।२।१४९ ६१९ आडजादीनाम् ६।४।७२ ४९८ इदं किमोरीश्की ६।३।९० ६८९ आतो धातो: ६।४।१४० ६६३ इद् दरिद्रस्य ६।४।११४ ६१० आतो लोप इटि च ६।४।६४ ४३५ इद् वृद्धौ
६।३।२८ ४१६ आत्मनश्च पूरणे ६।३।६ ७१३ इनण्यनपत्ये ६।४।९७ ७१७ आत्माध्वानौ खे ६ ।४।१६९ | १२८ इन्द्रे च
६।११२३ २५२ आदि: प्रत्येनसि ६।२।२७ ५५१ इन्हन्पूर्षायम्णां० ६।४।१२ १८८ आदि: सिचोऽन्य०६१।१८४ | ६२४ इरयो रे
६।४।७६ २९१ आदिरुदात्त:
६।२।६४ । ४७५ इष्टकेषीकामालानां०६।३।६५
आ}