________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
ऐक्ष्वाक' शब्द सूत्रपाठ में एकश्रुति-स्वर से पठित है। यह पूर्वोक्त अञ्-प्रत्ययान्त होने से 'नित्यादिर्नित्यम्' ( ६ । १ । १९४ ) से आद्युदात्त और अण्-प्रत्ययान्त होने से 'आद्युदात्तश्च' ( ३ 1१1३) से प्रत्यय - स्वर से अन्तोदात्त होता है।
(९) मैत्रेयः । मित्रयु+ढञ् । मैत्रयु+एय । मैत्र०+ एय । मैत्रेय+सु । मैत्रेयः ।
यहां 'मित्रयु' शब्द से 'गृष्ठ्यादिभ्यश्च' (४ |१ | १३६ ) से 'ढञ्' प्रत्यय है । 'ढञ्' प्रत्यय परे होने पर 'कैकयमित्रयुप्रलयानां यादेरिय:' (७।३।२) से इसके यादि-भाग यु' को इय्-आदेश प्राप्त है। किन्तु इस सूत्र से 'यु' का लोप निपातित है।
७२४
(१०) हिरण्मयः । हिरण्य+मयट् । हिरण्य+मय । हिरण्० + मय । हिरण्मय+सु । हिरण्मयः ।
यहां 'हिरण्य' शब्द से 'मयड्वैतयो० ' ( ४ | ३ | १४३) से विकार - अर्थ में 'मयट् ' प्रत्यय है। मयट्' प्रत्यय परे होने पर हिरण्य' शब्द के यादि-भाग (य) का लोप निपातित है ।
निपातनम्
(४७) ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि । १७५ । प०वि०- ऋत्व्य-वास्त्व्य- वास्तव-माध्वी - हिरण्ययानि १ । ३ छन्दसि ७ ।१ ।
स०-ऋत्व्यं च वास्त्व्यं च वास्त्वश्च माध्वी च हिरण्ययं चं तानिऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि ( इतरेतरयोगद्वन्द्वः) ।
अन्वयः-छन्दसि ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि । अर्थ :- छन्दसि विषये ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि शब्दरूपाणि निपात्यन्ते । उदाहरणम्
(१) ऋत्व्यम् - ऋतौ भवम् - ऋत्व्यम् ।
(२) वास्त्वम् - वास्तौ भवम् - वास्त्व्यम् । (३) वास्त्व:- वस्तुनि भव:-वास्त्वः ।
(४) माध्वी: - मधून इदम् - माधवम्, स्त्री चेत् - माध्वीः । 'माध्वीर्नः सन्त्वोषधी: ( १ । ९० ।६) ।
(५) हिरण्ययम् - हिरण्ययस्य विकारः - हिरण्ययः 'हिरण्ययेन सविता रथेन' (ऋ० १।३५।२) ।