SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ ६५८ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-स कुर्यात् । वह करे। तौ कुर्याताम् । वे दोनों करें। ते कुर्युः । वे सब करें। सिद्धि-कुर्यात् । कृ+लिङ्। कृ+ल। कृ+यासुट्+ल। कृ+उ+यास्+तिम् । कृ+उ+यास्+त्। कर+उ+या+त् । कुर्+उ+या+त्। कुर्+o+या+त् । कुर्यात् । ___यहां डुकृञ् करणे (तनाउ०) धातु से विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु' (३।३।१६१) से लिङ्' प्रत्यय है। यासुट् परस्मैपदेषूदात्तो ङिच्च' (३।४।१०३) से यासुट्' आगम और तनादिकृभ्य उ:' (३।१।१७९) से 'उ' विकरण-प्रत्यय है। इस सूत्र से करोति (कृ) अङ्ग से उत्तरवर्ती उ' प्रत्यय का यकारादि यासुट्' प्रत्यय परे होने पर नित्य लोप होता है। ऐसे ही-कुर्याताम्, कुर्युः । उकार-आदेश: (३५) अत उत् सार्वधातुके ।११०। प०वि०-अत: ६।१ उत् १।१ सार्वधातुके ७।१। अनु०-अङ्गस्य, क्ङिति, उत:, प्रत्ययात्, करोतेरिति चानुवर्तते। अन्वय:-उत: प्रत्ययस्य करोतेरङ्गस्य सार्वधातुके क्डिति उत् । अर्थ:-उकार-प्रत्ययान्तस्य करोतेरङ्गस्य अकारस्य स्थाने सार्वधातुके क्डिति प्रत्यये परत उकारादेशो भवति। उदा०-तौ कुरुतः । ते कुर्वन्ति। आर्यभाषा: अर्थ-(उत:, प्रत्ययस्य) उकार-प्रत्ययान्त (करोते:) करोति-कृ (अङ्गस्य) अङ्ग के (अत:) अकार के स्थान में (सार्वधातुके) सार्वधातुक (क्डिति) कित् और डित् प्रत्यय परे होने पर (उत्) उकारादेश होता है। उदा०-तौ कुरुत: । वे दोनों करते हैं। ते कुर्वन्ति । वे सब करते हैं। सिद्धि-कुरुतः । कृ+लट् । कृ+ल। कृ+तस् । कृ+उ+तस्। कर्+उ+तस् । कुर्+उ+तस् । कुरुतस् । कुरुतः । यहां डुकृञ् करणे (तना०3०) धातु से वर्तमाने लट्' (३।२।१२३) से लट्' प्रत्यय है। तनादिकृञ्भ्य: उ:' (३।११७९) से 'उ' विकरण-प्रत्यय होता है। सार्वधातुकार्धधातुकयो:' (७।३।८४) से अङ्ग (कृ) को गुण होता है। इस सूत्र से उकार-प्रत्ययान्त कृ' अंग के 'अकार' के स्थान में सार्वधातुक डित् तस्' प्रत्यय परे होने पर उकारादेश होता है। सार्वधातुकमपित् (१।२।४) से तस्' प्रत्यय डिद्वत् होता है। ऐसे ही झि' (अन्ति) प्रत्यय परे होने पर-कुर्वन्ति।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy