________________
६२६
पाणिनीय-अष्टाध्यायी-प्रवचनम् इयङ्-उवङादेशौ
(२) अचि श्नुधातुभ्रुवां वोरियडुवङौ ।७७।
प०वि०-अचि ७१ अनु-धातु-भ्रुवाम् ६।३ य्वोः ६।२ इयडुवडौ १२॥
स०-श्नुश्च धातुश्च भ्रूश्च ता: अनुधातुभ्रवः, तासाम्-अनुधातुभ्रुवाम् (इतरेतरयोगद्वन्द्वः) । इश्च उश्च तौ यू, तयो:-य्वो: (इतरेतरयोगद्वन्द्वः) । इयङ् च उवङ् च तौ-इयडुवङौ (इतरेतरयोगद्वन्द्वः) ।
अनु०-अङ्गस्य इत्यनुवर्तते। अन्वय:-श्नुधातुभ्रुवाम् य्वोरङ्गस्य अचि इयडुवङौ ।
अर्थ:-अनु-प्रत्ययान्तस्य धातोर्भुवश्च इकारान्तस्य उकारान्तस्याङ्गस्य अजादौ प्रत्यये परतो यथासंख्यम् इयडुबडावादेशौ भवतः।
उदा०- (अनु:) ते आप्नुवन्ति। ते रानुवन्ति। ते शक्नुवन्ति । (धातुः) तौ चिक्षियतुः, ते चिक्षियुः । तौ लुलुवतुः, ते लुलुवुः । नियौ, नियः । लुवौ, लुवः। (भूः) ध्रुवौ, ध्रुवः ।।
___ आर्यभाषा: अर्थ- (श्नुधातुध्रुवाम्) अनु-प्रत्ययान्त, धातु और भ्रू इन (य्वो:) इकारान्त और उकारान्त (अङ्गस्य) अगों को (अचि) अजादि प्रत्यय परे होने पर यथासंख्य (इयडुबडौ) इयङ् और उवङ् आदेश होते हैं।
उदा०-(श्नु) ते आप्नुवन्ति । वे व्याप्त होते हैं। ते रानुवन्ति । वे सिद्ध करते हैं। ते शक्नुवन्ति । वे शक्त होते हैं। (धातु) तौ चिक्षियतुः । वे दोनों क्षीण हुये। ते चिक्षियुः । वे सब क्षीण हुये। तौ लुलुवतुः । उन दोनों ने छेदन किया। ते लुलुवुः । उन सबने छेदन किया। नियौ । दो नायकों ने। नियः । सब नायकों ने। लुवौ । दो छेदकों ने। लुवः । सब छेदकों ने। (भू) ध्रुवौ। दो भ्रू। भुवः । सब भू। भू-आंख की भौंह (Eay Brow) /
सिद्धि-(१) आप्नुवन्ति । आप+लट् । आप्+ल् । आप्+अनु+झि। आप+नु+अन्ति। आप्+न् उवड्+अन्ति। आप्+न् उव्+अन्ति। आप्नुवन्ति ।
यहां 'आप्लु व्याप्तौ' (रु०प०) धातु से वर्तमाने लट्' (३।२।१२३) से वर्तमान काल अर्थ में 'लट्' प्रत्यय है। स्वादिभ्यः श्नः' (३।१।७३) से 'श्नु' विकरण-प्रत्यय है। इस सूत्र से अनु-प्रत्ययान्त 'आप्नु' अङ्ग को अजादि अन्ति' प्रत्यय परे होने पर उवड्' आदेश होता है। यह 'डित्' होने से 'डिच्च' (१।१।५३) से अन्त्य अल (उ) के स्थान में होता है।