________________
षष्ठाध्यायस्य चतुर्थः पादः
६०५ अर्थ:-उपदेशेऽजन्तानां हनग्रहदृशां चाङ्गानां भावकर्मविषयकेषु आर्धधातुकेषु स्यसिच्सीयुटतासिषु प्रत्ययेषु परतो विकल्पेन चिण्वत् कार्य भवति, इट् चागमो भवति । यदा चिण्वत् कार्यं तदा स्यसिच्सीयुट्तासीनामिडागमो भवति। उदाहरणम्
(१) (स्य:) अजन्ता:-(चि) चायिष्यते, चेष्यते। चयन किया जायेगा। अचायिष्यत, अचेष्यत । यदि चयन किया जाता। (दा) दायिष्यते, दास्यते । दान किया जायेगा। अदायिष्यत, अदास्यत । यदि दान किया जाता। (शमि:) शामिष्यते, शमिष्यते। उपशान्त कराया जायेगा। अशामिष्यत, अशमिष्यत, अशमयिष्यत । यदि उपशान्त कराया जाता। (हन्) घानिष्यते, हनिष्यते। हनन किया जायेगा। अघानिष्यत, अहनिष्यत। यदि हनन किया जाता। (ग्रह) ग्राहिष्यते, ग्रहीष्यते । ग्रहण किया जायेगा। अग्राहिष्यत, अग्रहीष्यत । यदि ग्रहण किया जाता। (दृश्) दर्शिष्यते, द्रक्ष्यते । देखा जायेगा। अदर्शिष्यत, अद्रक्ष्यत । यदि देखा जाता।
(२) (सिच्) अजन्ता:-(चि)- अचायिषाताम्, अचेषाताम् । उन दोनों का चयन किया गया। (दा) अदायिषाताम्, अदिषाताम् । उन दोनों का दान किया गया। (शमि) अशामिषाताम्, अशमिषाताम्, अशमयिषाताम् । उन दोनों को उपशान्त कराया गया। (हन्) अघानिषाताम्, अवधिषाताम्, अहसाताम् । उन दोनों का हनन किया गया। (ग्रह) अग्राहिषाताम्, अग्रहीषताम् । उन दोनों का ग्रहण किया गया। (दृश्) अदर्शिषाताम्, अदृक्षाताम् । उन दोनों को देखा गया।
(३) (सीयुट) अजन्ता:-(चि)-चायिषीष्ट, चेषीष्ट । चयन किया जाये। (दा) दायिषीष्ट, दासीष्ट । दान किया जाये। (शमि) शामिशिष्ट, शमिषीष्ट, शमयिसीष्ट । उपशान्त कराया जाये। (हन्) घानिषीष्ट, वधिषीष्ट। हनन किया जाये। (ग्रह) ग्राहिषीष्ट, ग्रहीषीष्ट । ग्रहण किया जाये। (दृश्) दार्शिषीष्ट, द्रक्षीष्ट । देखा जाये।