________________
५६२
लोपादेश:
(३) राल्लोपः । २१ । प०वि०-रात् ५ ।१ लोपः १ । १ ।
अनु०-अङ्गस्य, क्विझलोः, क्ङिति, छ्वोरिति चानुवर्तते । अन्वयः-अङ्गस्य रात् च्छ्वोः क्विझलो: क्ङिति लोप: । अर्थः-अङ्गावयवाद् रेफात् परयोश्छकारवकारयोः क्वौ झलादौ च क्ङिति प्रत्यये परतो लोपो भवति ।
उदा० - छकारलोपः- (मुर्छा) क्विप्-मूः, मुरौ, मुरः । झलादौ किति - मूर्त:, मूर्तवान्, मूर्ति: । (हुर्छा ) क्विप्-हू, हुरौ, हुर: । झलादौ किति-हूर्ण:, हूर्णवान्, हूर्ति: । वकारलोपः - (तुर्वी ) क्विप्-तूः, तुरौ, तुरः । झलादौ किति- तूर्ण:, तूर्णवान्, तूर्ति: । (धुर्वी ) धूः, धुरौ, धुरः । झलादौ किति-धूर्ण:, धूर्णवान्, धूर्ति: ।
आर्यभाषाः अर्थ- (अङ्गस्य) अंग के (रात्) रेफ से परे (छ्वोः ) छकार और वकार का (क्विझलो :) क्विप् और झलादि (क्ङिति ) कित्, ङित् प्रत्यय परे होने पर (लोपः) लोप होता है।
उदा० - छकारलोप- (मुर्छा) क्विप्-मूः, मुरौ, मुर: । मू:= मोह करनेवाला । झलादि कित - मूर्त: । मोह किया। मूर्तवान् । मोह किया। मूर्ति: । मोह करना / समुच्छ्राय=ऊंचा होना। (हुर्छा) क्विप्-हू., हुरौ, हुर: । हूः = कुटिल । झलादि कित्- हूर्ण: । कुटिलता की । हूर्णवान् । कुटिलता की । हूर्तिः । कुटिलता करना। वकारलोप- (तुर्वी) क्विप्- तूः, तुरौ, तुरः । तूः = हिंसा करनेवाला । झलादि कित् तूर्ण: । हिंसा की । तूर्णवान् । हिंसा की । तूर्ति: । हिंसा करना । (धुर्वी ) धूः, धुरौ, धुरः । धूः = हिंसा करनेवाला । झलादि कित- धूर्ण: । हिंसा की । धूर्णवान् । हिंसा की । धूर्ति: । हिंसा करना ।
सिद्धि-मूः। मूर्द्य्+क्विप् । मूर्+0+वि । मूर्+0 | मूर् । मूः ।
यहां 'मुर्छा मोहसमुच्छ्राययो:' (भ्वा०प०) धातु से 'क्विप् च' (३/२/७६ ) से 'क्विप्' प्रत्यय है। इस सूत्र से 'मुर्छ' के रेफ से परवर्ती छकार का 'क्विप्' प्रत्यय परे होने पर लोप होता है। ऐसे ही- 'हुर्छा कौटिल्ये' (ध्वा०प०) धातु से - हू: ।
(२) मूर्त: । मूर्छ + क्त । मूर्+त। मूर्त + सु । मूर्तः ।
यहां 'मुर्छ' धातु से 'निष्ठा' ( ३ | ३ | १०२ ) से भूतकाल अर्थ में 'क्त' प्रत्यय है। इस सूत्र से 'मुर्छ' के रेफ से परवर्ती छकार का झलादि कित् 'क्त' प्रत्यय परे होने पर