SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५६२ लोपादेश: (३) राल्लोपः । २१ । प०वि०-रात् ५ ।१ लोपः १ । १ । अनु०-अङ्गस्य, क्विझलोः, क्ङिति, छ्वोरिति चानुवर्तते । अन्वयः-अङ्गस्य रात् च्छ्वोः क्विझलो: क्ङिति लोप: । अर्थः-अङ्गावयवाद् रेफात् परयोश्छकारवकारयोः क्वौ झलादौ च क्ङिति प्रत्यये परतो लोपो भवति । उदा० - छकारलोपः- (मुर्छा) क्विप्-मूः, मुरौ, मुरः । झलादौ किति - मूर्त:, मूर्तवान्, मूर्ति: । (हुर्छा ) क्विप्-हू, हुरौ, हुर: । झलादौ किति-हूर्ण:, हूर्णवान्, हूर्ति: । वकारलोपः - (तुर्वी ) क्विप्-तूः, तुरौ, तुरः । झलादौ किति- तूर्ण:, तूर्णवान्, तूर्ति: । (धुर्वी ) धूः, धुरौ, धुरः । झलादौ किति-धूर्ण:, धूर्णवान्, धूर्ति: । आर्यभाषाः अर्थ- (अङ्गस्य) अंग के (रात्) रेफ से परे (छ्वोः ) छकार और वकार का (क्विझलो :) क्विप् और झलादि (क्ङिति ) कित्, ङित् प्रत्यय परे होने पर (लोपः) लोप होता है। उदा० - छकारलोप- (मुर्छा) क्विप्-मूः, मुरौ, मुर: । मू:= मोह करनेवाला । झलादि कित - मूर्त: । मोह किया। मूर्तवान् । मोह किया। मूर्ति: । मोह करना / समुच्छ्राय=ऊंचा होना। (हुर्छा) क्विप्-हू., हुरौ, हुर: । हूः = कुटिल । झलादि कित्- हूर्ण: । कुटिलता की । हूर्णवान् । कुटिलता की । हूर्तिः । कुटिलता करना। वकारलोप- (तुर्वी) क्विप्- तूः, तुरौ, तुरः । तूः = हिंसा करनेवाला । झलादि कित् तूर्ण: । हिंसा की । तूर्णवान् । हिंसा की । तूर्ति: । हिंसा करना । (धुर्वी ) धूः, धुरौ, धुरः । धूः = हिंसा करनेवाला । झलादि कित- धूर्ण: । हिंसा की । धूर्णवान् । हिंसा की । धूर्ति: । हिंसा करना । सिद्धि-मूः। मूर्द्य्+क्विप् । मूर्+0+वि । मूर्+0 | मूर् । मूः । यहां 'मुर्छा मोहसमुच्छ्राययो:' (भ्वा०प०) धातु से 'क्विप् च' (३/२/७६ ) से 'क्विप्' प्रत्यय है। इस सूत्र से 'मुर्छ' के रेफ से परवर्ती छकार का 'क्विप्' प्रत्यय परे होने पर लोप होता है। ऐसे ही- 'हुर्छा कौटिल्ये' (ध्वा०प०) धातु से - हू: । (२) मूर्त: । मूर्छ + क्त । मूर्+त। मूर्त + सु । मूर्तः । यहां 'मुर्छ' धातु से 'निष्ठा' ( ३ | ३ | १०२ ) से भूतकाल अर्थ में 'क्त' प्रत्यय है। इस सूत्र से 'मुर्छ' के रेफ से परवर्ती छकार का झलादि कित् 'क्त' प्रत्यय परे होने पर
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy