SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ५५८ पाणिनीय-अष्टाध्यायी-प्रवचनम् दीर्घ-विकल्पः (१८) क्रमश्च क्त्वि।१८। प०वि०-क्रम: ६१ च अव्ययपदम्, क्त्वि ७।१। अनु०-दीर्घः, अङ्गस्य, उपधायाः, झलि, विभाषा इति चानुवर्तते। अन्वय:-क्रमोऽङ्गस्य च उपधाया: झलि क्त्वि विभाषा दीर्घः । अर्थ:-क्रमोगस्य चोपधाया झलादौ क्त्वा-प्रत्यये परतो विकल्पेन दीर्घा भवति। उदा०-क्रान्त्वा, क्रन्त्वा । आर्यभाषा: अर्थ-(क्रमः) क्रम् (अङ्गस्य) अंग की (उपधायाः) उपधा को (झलि) झलादि (क्त्वि) क्त्वा प्रत्यय परे होने पर (विभाषा) विकल्प से दीर्घ होता है। उदा०-क्रान्त्वा, क्रन्वा । चलकर। सिद्धि-क्रान्त्वा। यहां क्रमु पादविक्षेपे' (दि०प०) धातु से 'समानकर्तृकयो: पूर्वकाले (३।४।२१) से क्त्वा' प्रत्यय है। इस सूत्र से क्रम्' अंग के उपधाभूत अकार को झलादि क्त्वा' प्रत्यय परे होने पर दीर्घ है। विकल्प-पक्ष में दीर्घ नहीं है-क्रन्त्वा। ।। इति दीर्घप्रकरणम् ।। आदेश-प्रकरणम् श-ऊ (१) च्छ्वोः शूडनुनासिके च।१६ | प०वि०-च्छ्-वोः ७।२ श्-ऊठ ११ अनुनासिके ७१ च अव्ययपदम्। स०-च्छश्च वश्च तौ च्छ्वौ, तयो:-च्छ्वोः (इतरेतरयोगद्वन्द्वः)। शश्च ऊ च एतयो: समाहार:-शूठ (समाहारद्वन्द्वः)। अनु०-अङ्गस्य, क्विझलो:, क्डिति इति चानुवर्तते। अन्वय:-अङ्गस्य च्छ्वोरनुनासिके क्विझलो: क्डिति च शूठ । अर्थ:-अङ्गस्य च्छकार-वकारयो: स्थानेऽनुनासिकादौ, क्वौ, झलादौ विङति च परतो यथासंख्यं श-ऊठावादेशौ भवतः। उदा०-अनुनासिकादौ-प्रश्न:, विश्नः (शादेश:)। स्योन: (ऊडादेश:)। क्वौ-शब्दप्राट, गोविट (शादेश:)। अक्षयू: । हिरण्ययू: ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy