________________
षष्ठाध्यायस्य चतुर्थः पादः
५५३ स०-अतुश्च अस् च तौ-अत्वसौ, अत्वसावन्ते यस्य स:-अत्वसन्त:, तस्य-अत्वसन्तस्य (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:)। न धातुरिति अधातु:, तस्य-अधातो: (नञ्तत्पुरुषः)।
अनु०-दीर्घः, अङ्गस्य, उपधाया:, असम्बुद्धौ, साविति चानुवर्तते। अन्वय:-अधातोरत्वसन्तस्य चाङ्गस्य उपधाया असम्बुद्धौ सौ दीर्घः ।
अर्थ:-धातुवर्जितस्य अत्वन्तस्य असन्तस्य चाङ्गस्य उपधाया: सम्बुद्धिवर्जिते सौ परतो दीर्घो भवति ।
उदा०- (अत्वन्त:) डवतु-भवान् । क्तवतु-कृतवान् । मतुप्-गोमान् । यवमान्। (असन्त:) सुपया: । सुयशा: । सुस्रोता:।
आर्यभाषा: अर्थ-(अधातोः) धातु से भिन्न (अत्वसन्तस्य) अतु-अन्तवाले और अस्-अन्तवाले (अङ्गस्य) अंग की (उपधायाः) उपधा को (असम्बुद्धौ) सम्बुद्धि से भिन्न (सौ) सु प्रत्यय परे होने पर (दीर्घः) दीर्घ होता है।
उदा०-(अत्वन्त) डवतु-भवान् । आप। क्तवतु-कृतवान् । उसने किया। मतुप्-गोमान् । गौवाला। यवमान् । जौवाला। (असन्त) सुपयाः । उत्तम दूध/जलवाला। सुयशाः । उत्तम कीर्तिवाला। सुस्रोता: । उत्तम स्रोतवाला।
सिद्धि-(१) भवान् । भा+डवतुप् । भा+अवत् । भ्+अवत् । भवेत्+सु । भवात्+सु। भवानुम् त्+सु। भवान्त्+० । भवान् । भवान्।
यहां 'भा दीप्तौं' (अदा०प०) धातु से 'भातेर्डवतु' (उणा० १।६३) से 'डवतुप्' प्रत्यय है। वा०-डित्यभस्यापि टेर्लोप:' (६।४।१४३) से 'भा' के टि-भाग (आ) का लोप होता है। इस सूत्र से अत्वन्त 'भवत्' अंग को 'सु' प्रत्यय परे होने पर दीर्घ होता है। तत्पश्चात् प्रत्यय के उगित् होने से उगिदचां सर्वनामस्थानेऽधातो:' (७।११७०) से नुम्' आगम है। यद्यपि नुम्' आगम पर और नित्य है किन्तु यह दीर्घ-विधि के पश्चात् ही किया जाता है क्योंकि प्रथम नुम्' आगम करने पर दीर्घ की निमित्तभूत उपधा का विघात होता जाता है। हल्ड्याब्भ्यो दीर्घात०' (६।१।६८) से 'सु' का लोप और संयोगान्तस्य लोप:' (८।२।२३) से तकार का लोप होता है।
(२) कृतवान् । कृ+क्तवतु । कृ+तवत् । कृतवत्+सु। कृतवात् +सु । कृतवा नुम् त्+सु । कृतवान्त्+सु । कृतवान्त् । कृतवान् । कृतवान्।
यहां डुकृञ् करणे (तनाउ०) धातु से निष्ठा' (३।२।१०२) से भूतकाल में क्तवतु' प्रत्यय है। दीर्घ और 'तुम्' आदि कार्य पूर्ववत् हैं।