SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ५४७ दीर्घ-विकल्पः (६) वा षपूर्वस्य निगमे।६। प०वि०-वा अव्ययपदम्, षपूर्वस्य ६१ निगमे ७१। स०-ष: पूर्वो यस्मात् स षपूर्वः, तस्य-षपूर्वस्य (बहुव्रीहि:)। अनु०-दीर्घ:, अगस्य, नस्य, उपधायाः, सर्वनामस्थाने, असम्बुद्धाविति चानुवर्तते। अन्वय:-निगमे षपूर्वस्य नस्याङ्गस्य उपधाया असम्बुद्धौ सर्वनामस्थाने वा दीर्घः। अर्थ:-निगमे विषये षपूर्वस्य नकारान्तस्याङ्गस्य उपधाया: सम्बुद्धिवर्जिते सर्वनामस्थाने परतो विकल्पेन दीर्घो भवति। उदा०-स तक्षाणं तिष्ठन्तमब्रवीत् (मै०सं० २।४।१)। स तक्षणं तिष्ठन्तमब्रवीत् । ऋभुक्षाणमिन्द्रम् । ऋभुक्षणमिन्द्रम् (ऋ० १।११२ ।४) । ___आर्यभाषा: अर्थ-(निगमे) वेदविषय में (षपूर्वस्य) षकार पूर्ववाले (नस्य) नकारान्त (अङ्गस्य) अंग की (उपधायाः) उपधा को (असम्बुद्धौ) सम्बुद्धि से भिन्न (सर्वनामस्थाने) सर्वनामस्थान संज्ञक प्रत्यय परे होने पर (वा) विकल्प से (दीर्घ:) दीर्घ होता है। उदा०-स तक्षाणं तिष्ठन्तमब्रवीत् (मै०सं० २।४।१)। तक्षाणम् बढ़ई को। स तक्षणं तिष्ठन्तमब्रवीत् । तक्षणम्-बढ़ई को। ऋभुक्षाणमिन्द्रम् । ऋभुक्षाणम् महान् इन्द्र को। ऋभुक्षणमिन्द्रम् (ऋ० ११११।४)। ऋभुक्षणम्-महान् इन्द्र को। सिद्धि-(१) तक्षाणम्। तक्षन्+अम् । तक्षान्+अम्। तक्षाण+अम् । तक्षाणम् । यहां तक्षन्' शब्द से द्वितीया एकवचन की विवक्षा में स्वौजस०' (४।१।२) से 'अम्' प्रत्यय है। इस सूत्र से वेदविषय में षकारपूर्वी, नकारान्त तक्षन्' अंग के उपधाभूत आकार को सर्वनामस्थानसंज्ञक 'अम्' प्रत्यय परे होने पर दीर्घ होता है। विकल्प पक्ष में दीर्घ नहीं है-तक्षणम् । 'अट्क्वानुम्व्यवायेऽपि (८।४।२) से णत्व होता है। (२) ऋभुक्षाणम्। यहां 'ऋभुक्षिन्' शब्द से पूर्ववत् 'अम्' प्रत्यय है। प्रथम 'इतोऽत् सर्वनामस्थाने (७।१।८६) से 'ऋभुक्षिन्' के इकार को अकार आदेश होता है। तत्पश्चात् इस सूत्र से अकार को दीर्घ होता है। विकल्प-पक्ष में दीर्घ नहीं है-ऋभुक्षणम् । दीर्घः (१०) सान्तमहतः संयोगस्य।१०। प०वि०-सान्तमहत. ६।१ संयोगस्य ६।१।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy