________________
षष्ठाध्यायस्य तृतीयः पादः
४६७
(२) समानोदर्य: । यहां समान और उदर शब्दों का पूर्ववत् कर्मधारय तत्पुरुष समास है । उदर शब्द से 'समानोदरे शयित ओ चादात्त:' (४|४|१०८ ) से यत् प्रत्यय है। इस सूत्र से विकल्प पक्ष में समान के स्थान में स-आदेश नहीं है।
विशेष: यहां 'य' प्रत्यय का सामान्य से ग्रहण किया है अतः इससे 'य' और 'यत्' दोनों प्रत्ययों का ग्रहण होता है । 'सोदर्य:' में 'य' प्रत्यय और 'समानोदर्यः' में 'यत्' प्रत्यय है । 'सतीर्थ्य:' में भी 'यत्' प्रत्यय है।
स- आदेश:
(१२) दृदृशवतुषु । ८६ ।
प०वि० - दृक् दृश- वतुषु ७ । ३ ।
स०-दृक् च दृशश्च वतुश्च ते दृकदृशवतव:, तेषु दृदृशवतुषु (इतरेतरयोगद्वन्द्वः) ।
अनु० - उत्तरपदे, समानस्य स इति चानुवर्तते । अन्वयः - समानस्य दृकदृशवतुषु उत्तरपदेषु सः । अर्थ:-समानशब्दस्य स्थाने दृक्दृशवतुषु उत्तरपदेषु परतःस-आदेशो
भवति ।
उदा०-(दृक्) समानं पश्यतीति सदृक् । ( दृश: ) समानं पश्यतीति सदृश: । अत्र दृशधातुस्तुल्यभावेऽर्थे वर्तते नालोचने, 'अनेकार्था हि धातवो भवन्ति' (महाभाष्यम्)।
अत्र वतु - ग्रहणमुत्तरार्थम्, स च प्रत्ययोऽत उत्तरपदेन सह न युज्यते ।
आर्यभाषाः अर्थ- (समानस्य) समान शब्द के स्थान में (दृकदृशवतुषु) दृक्, दृश और वतु ( उत्तरपदे) उत्तरपद परे होने पर (सः) स-आदेश होता है।
उदा०-1 - (दृक्) सदृक् । समान= एक के तुल्य होना। (दृश) सदृश: । अर्थ पूर्ववत् है । यहां 'वतु' का ग्रहण उत्तर - सूत्र के लिये किया गया है। 'वतु' प्रत्यय है अतः इसका उत्तरपद के साथ योग नहीं होता है ।
सिद्धि- सदृक् । यहां समान और दृक् 'शब्दों का 'उपपदमति' ( २ । २ । १९ ) से उपपदतत्पुरुष समास है। 'दृक्' शब्द में 'दृशिर् प्रेक्षणे' (भ्वा०प०) धातु से 'त्यदादिषु दृशोऽनालोचने कञ् च' ( ३/२/६० ) से क्विन्' प्रत्यय है। यहां 'दृश्' धातु तुल्यभाव अर्थ में है प्रेक्षण=आलोचन (देखना) अर्थ में नहीं 'अनेकार्था हि धातवो भवन्ति