________________
षष्ठाध्यायस्य द्वितीयः पादः
३३१ आर्यभाषा अर्थ- (संज्ञौपम्ययोः) संज्ञा और औपम्य (उपमा) विषयवाले (बहुव्रीहौ) बहुव्रीहि समास में (च) भी (कर्ण:) कर्ण (उत्तरपदादिः, उदात्त:) उत्तरपद को आधुदात्त होता है।
उदा०-(संज्ञा) कुञ्चिकर्णः । कुञ्चिकर्ण नामक पुरुषविशेष । मणिकर्णः । मणिकर्ण नामक पुरुषविशेष। (औपम्य) गोकर्णः । गौ के कानों के समान कानोंवाला पुरुष। खरकर्ण: । गधे के कानों के समान कानोंवाला पुरुष।
सिद्धि-(१) कुञ्चिकर्ण: । यहां मणि और कर्ण शब्दों का अनेकमन्यपदार्थ (२।२।२४) से बहुव्रीहि समास में। इस सूत्र से संज्ञाविषयक बहुव्रीहि समास में कर्ण उत्तरपद को आधुदात्त स्वर होता है। ऐसे ही-मणिकर्णः ।
(२) गोकर्ण: । यहां गो और कर्ण शब्दों का पूर्ववत् बहुव्रीहि समास है। इस सूत्र से औपम्य-विषयक बहुव्रीहि समास में कर्ण उत्तरपद आधुदात्त स्वर होता है। ऐसे हीखरकर्णः। आधुदात्तम्
(४) कण्ठपृष्ठग्रीवाजचं च।११४ । प०वि०-कण्ठ-पृष्ठ-ग्रीवा-जङ्घम् १।१ च अव्ययपदम् ।
स०-कण्ठश्च पृष्ठं च ग्रीवा च जङ्घा च एतेषां समाहार:-कण्ठपृष्ठग्रीवाजङ्घम् (समाहारद्वन्द्व:)।
अनु०-उदात्त:, बहुव्रीहौ, उत्तरपदादिः, संज्ञौपम्योरिति चानुवर्तते । अन्वय:-संज्ञौपम्ययोर्बहुव्रीहौ कण्ठपृष्ठग्रीवाजचं चोत्तरपदादिरुदात्त:।
अर्थ:-संज्ञायाम् औपम्ये च विषयके बहुव्रीहौ समासे कण्ठपृष्ठग्रीवाजङ्घानि उत्तरपदानि आधुदात्तानि भवन्ति।
उदा०- (संज्ञायां कण्ठः) शितिकण्ठः । नीलकण्ठः । (औपम्ये) खरकण्ठ इव कण्ठो यस्य स:-खरकण्ठः । उष्ट्रकण्ठः । (संज्ञायां पृष्ठम्) काण्डपृष्ठः। नाकपृष्ठः। (औपम्ये) गोपृष्ठ: । अजपृष्ठः। (संज्ञायां ग्रीवा) सुग्रीवः । नीलग्रीवः । (औपम्ये) गोग्रीवः । अश्वग्रीवः । (संज्ञायां जवा) नारीजङ्घः । तालजङ्घ: । (औपम्ये) गोजङ्घ: । अश्वजङ्घः । एणीजङ्घः ।
आर्यभाषा अर्थ- (संज्ञौपम्ययोः) संज्ञा और औपम्य (उपमा) विषयक (बहुव्रीहौ) बहुव्रीहि समास में (कण्ठपृष्ठग्रीवाजघम्) कण्ठ, पृष्ठ, ग्रीवा और जङ्घा (उत्तरपदादिरुदात्त:) ये उत्तरपद आधुदात्त होते हैं।