________________
३२८
अन्तोदात्तविकल्पः
पाणिनीय-अष्टाध्यायी-प्रवचनम्
(१६) निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ११० ॥ प०वि०-निष्ठा १।१ उपसर्गपूर्वम् १ ।१ अन्यतरस्याम् अव्ययपदम्। स०-उपसर्गः पूर्वो यस्य तत्-उपसर्गपूर्वम् (बहुव्रीहिः) । अनु० - पूर्वपदम्, उदात्तः, अन्त:, बहुव्रीहौ इति चानुवर्तते । अन्वयः - बहुव्रीहावुपसर्गपूर्वं निष्ठापूर्वपदमन्यतरस्याम् अन्त उदात्तः । अर्थ:- बहुव्रीहौ समासे उपसर्गपूर्वं निष्ठान्तं पूर्वपदं विकल्पेनान्तोदात्तं
भवति ।
उदा०-प्रधौतं मुखं येन सः- प्र॒ध॒ौतर्मुखः । प्र॒धौत॒मुखः । प्रधौतमुखः । प्रक्षालितौ पादौ येन सः - प्रक्षालितपा॑दः । प्रर्क्षालितपाद: ।
।
'प्रधौतमुखः' इत्यत्र यदि मुखशब्दः स्वाङ्गवाची तदा विकल्पपक्षे 'मुखं स्वाङ्गम्' (६।२ । १६७ ) इत्यनेन मुखशब्दोऽन्तोदात्तो भवतिप्रधौतमुखः । यदि मुखशब्दो न स्वाङ्गवाची तदा 'गतिरनन्तर' ( ६ । २ । ४९) इत्यनेन पूर्वपदप्रकृतिस्वरेणाद्युदात्तः स्वरो भवति-प्रधौतमुखः ।
आर्यभाषाः अर्थ- (बहुव्रीहौ) बहुव्रीहि समास में (उपसर्गपूर्वम्) उपसर्ग-पूर्ववाला (निष्ठा) निष्ठान्त (पूर्वपदम् ) पूर्वपद (अन्यतरस्याम्) विकल्प से (अन्त उदात्त:) अन्तोदात्त होता है।
उदा० - प्रधौतर्मुखः । प्रधौतमुखः । प्रधौतमुखः । धोये हुये मुखवाला। प्रक्षालितपा॑दः । प्रक्षोलितपादः। धोये हुये चरणोंवाला ।
'प्र॒ध॒तर्मुखः' यहां यदि मुख शब्द स्वाङ्वाची है तो विकल्प पक्ष में मुखं स्वाङ्गम्' (६ / २ /१६७) से मुख शब्द अन्तोदात्त होता है- प्रधौतमुखः । यदि मुख शब्द स्वाङ्गवाची नहीं है तो ‘गतिरनन्तरः' (६।२।४९) से पूर्वपद को आद्युदात्त प्रकृतिस्वर होता हैप्रधौतमुखः ।
सिद्धि - (१) प्रधौतर्मुखः । यहां प्रधौत और मुख शब्दों का 'अनेकमन्यपदार्थे (२/२/२४) से बहुव्रीहि समास है। 'प्रधौत' शब्द में प्र-उपसर्गपूर्वक 'धावु गतिशुद्धयोः ' (भ्वा०प०) धातु से 'निष्ठा' (३ । २ । १०२ ) से भूतकाल अर्थ में निष्ठा-संज्ञक 'क्त' प्रत्यय है। 'छ्वो: शूडनुनासिके च' (६ । ४ । १९) से धातु के वकार को ऊठ् आदेश और 'एत्येधत्यूसु (६।१।८७) से वृद्धिरूप एकादेश होता है। इस सूत्र से यह उपसर्गपूर्वी निष्ठान्त 'प्रधौत' पूर्वपद विकल्प से अन्तोदात्त होता है। विकल्प पक्ष में 'मुखं स्वाङ्गम्' (६ । २ । १६७) से मुख शब्द को अन्तोदात्त स्वर होता है जैसा कि ऊपर दर्शाया गया है।