SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १२ द्विर्वचनम् पाणिनीय-अष्टाध्यायी-प्रवचनम् (१०) श्लौ | १० | प०वि०-श्लौ ७।१। अनु०- एकाच:, द्वे, प्रथमस्य, अजादे, द्वितीयस्य, न न्द्राः, संयोगादय:, धातोः, अनभ्यासस्य इति चानुवर्तते । अन्वयः-श्लावनभ्यासस्य धातोः प्रथमसस्यैकाचः, अजादेर्द्वितीयस्यैकाचो द्वे, संयोगादयो न्द्रा न । अर्थ:-श्लौ परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचः, अजादेश्च द्वितीयस्यैकाचो द्वे भवतः, संयोगादयो न्द्राश्च न द्विरुच्यन्ते । उदा०-स जुहोति । स बिभेति । सा जिह्रेति। आर्यभाषाः अर्थ-( श्लौ ) श्लु = प्रत्यय - लोप परे होने पर (अनभ्यासस्य ) अभ्यास से रहित (धातोः) धातु के अवयव (प्रथमस्य ) प्रथम (एकाच्) एकाच् समुदाय को तथा (अजादे:) अजादि धातु के ( द्वितीयस्य) द्वितीय एकाच् समुदाय को (द्व) द्वित्व होता है किन्तु (संयोगादयः) संयोग के आदि में विद्यमान (न्द्रा:) नकार, दकार और रेफ को (द्व) द्वित्व (न) नहीं होता है । उदा० - स जुहोति । वह यज्ञ करता है । स बिभेति । वह डरता है। सा जिहेति । वह लज्जा करती है । सिद्धि-(१) जुहोति । इस पद की सिद्धि पूर्ववत् है ( ६।१।४) । (२) बिभेति । 'ञिभी भयें (जु०प०) धातु से पूर्ववत् । (३) जिहेति । 'ही लज्जायाम्' (जु०प०) धातु से पूर्ववत् । विशेषः श्लु कोई प्रत्यय नहीं है अपितु 'प्रत्ययस्य लुक्श्लुलुपः ' (१।१।६०) से प्रत्यय के अदर्शन (लोप) की यह एक संज्ञाविशेष है। द्विर्वचनम् " (११) चङि ॥११॥ प०वि० - चङि ७।१ । " अनु० - एकाच द्वे, प्रथमस्य अजादे, द्वितीयस्य, न न्द्राः, संयोगादय:, धातोः, अनभ्यासस्य इति चानुवर्तते ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy