________________
१८६
पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-तिद् अन्त: स्वरितम्। अर्थ:-तिद् अन्त: स्वरितो भवति । उदा०-कर्तव्यम्, चिकीर्ण्यम्, जिहीर्ण्यम्, कार्यम्, हार्यम् ।
आर्यभाषा: अर्थ-(तित्) 'त' जिसका इत् है वह शब्द (अन्तः स्वरितम्) अन्त-स्वरित होता है।
उदा०-कर्तव्यम् । करना चाहिये। चिकीर्ण्यम् । चिकीर्षा के योग्य। जिहीर्ण्यम् । जिहीर्षा के योग्य । कार्यम् । करने के योग्य । हार्यम् । हरने के योग्य ।
सिद्धि-(१) कर्तव्यम् । कृ+तव्यत् । कर्+तव्य। कर्तव्य+सु। कर्तव्यम्।
यहां डुकृञ् करणे' (तनाउ०) धातु से 'तव्यत्तव्यानीयरः' (३।१।९६) से तव्यत्' प्रत्यय है। यह तित् होने से इस सूत्र से अन्त-स्वरित होता है, 'सार्वधातुकार्धधातुकयो:' (७।३।८४) से इगन्त अंग को गुण होता है।
(२) चिकीर्ण्यम् । चिकीर्ष+यत् । चिकी+य। चिकीर्ण्य+सु। चिकीर्ण्यम् ।
यहां चिकीर्ष' धातु से 'अचो यत्' (३।१।९७) से 'यत्' प्रत्यय है। यह तित् होने से अन्त-स्वरित होता है। ऐसे ही 'जिहीर्ष' धातु से-जिहीर्ण्यम् । चिकर्ष और जिहीर्ष सन्नन्त धातु हैं।
(३) कार्यम् । कृ+ण्यत् । का+य। कार्य+सु । कार्यम्।
यहां 'कृ' धातु से 'ऋहलोर्ण्यत्' (३।१।१२४) से ण्यत् प्रत्यय है। यह तित् होने से इस सूत्र से अन्त-स्वरित होता है। ऐसे ही हृञ हरणे' (भ्वा०उ०) धातु से-हार्यम् । 'अचो मिति' (७।२।११५) से अंग को वृद्धि होती है।
अनुदात्त-विधिः अन्तानुदात्तम्(२६) तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुक
मनुदात्तमहन्विङोः ।१८३। प०वि०-तासि-अनुदात्तेत्-डित्-अदुपदेशात् ५ ।१ लसार्वधातुकम् ११ अनुदात्तम् १।१ अह नु-इडो: ६ ।२ (पञ्चम्यर्थे)।
स०-अनुदात्त इद् यस्य स:-अनुदात्तेत्। ङ इद् यस्य स:-ङित् । अच्चासावुपदेश:- अदुपदेश: । तासिश्च, अनुदात्तेच्च, ङिच्च, अदुपदेशश्च एतेषां समाहार:-तास्यनुदात्तेन्डिददुपदेशम्, तस्मात्-तास्यनुदात्तेन्ङिददुपदेशात्