SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) स॒कृल्ल्वा॑। सकृत्+लू+क्विप्। सकृत्+लू+वि। सकृत्+लू+∞ । सकृल्लू+टा। सकृल्व्+आ । सकृल्ल्वा । यहां सकृत्-उपपदवान् 'लूञ् छेदने' (क्रया० उ० ) धातु से 'क्विप् च' (३/२/७६) से 'क्विप्' प्रत्यय है। वैरपृक्तस्य' ( ६ 1१1९५ ) से वि' का सर्वहारी होप होता है। 'क्विबन्तो धातुत्वं न जहाति' क्विबन्त शब्द धातुभाव को नहीं छोड़ता है इस आप्त-वचन से यहां 'लू' धातुरूप ही है। यह 'धातो:' (६।१।१६२) से धातु-स्वर से अन्तोदात्त है और ''गतिकारकोपपदात् कृत्' (६ । २ । १३८ ) से भी यह अन्तोदात्त ही ठहरता है। इससे तृतीयादि अजादि 'टा' प्रत्यय (विभक्ति) है। 'ओ: सुपिं ( ६ । ४ । ८३) से यण् - आदेश (व्) होता है, जो हल्-पूर्व (ल्) है। इस सूत्र से यह अजादि प्रत्यय ( विभक्ति) अन्तोदात्त नहीं होता है, अपितु 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (८२ ।४) से स्वरित होता है। ऐसे ही-सकृल्ल्वे, खलप्व, खलप्वै । अन्तोदात्तः १७६ (१६) हस्वनुड्भ्यां मतुप् । १७३ । प०वि०-ह्रस्व-नुड्भ्याम् ५ ।२ मतुप् १।१। सo - ह्रस्वश्च नुट् च तौ ह्रस्वनुटौ ताभ्याम्-ह्रस्वनुड्भ्याम् (इतरेतरयोगद्वन्द्वः) । अनु० - अन्तः, उदात्तः इति चानुवर्तते । 'अन्तोदात्ताद्' ( ६ |१ | १६३) इति चानुवर्तनीयम्। अन्वयः-ह्रस्वाद् अन्तोदात्ताद् नुटश्च मतुब् अन्तोदात्तः । अर्थः-ह्रस्वान्ताद् अन्तोदात्ताद् नुटश्चोत्तरो मतुप् प्रत्ययोऽन्तोदात्तो भवति । उदा०- (हस्व:) अग्निमान् वायुमान्, कर्तृमान्, हर्तृमान्। (नुट्) अक्षवतो, शीर्षण्वतां । आर्यभाषाः अर्थ- (ह्रस्वात् ) ह्रस्व- वर्णान्त, (अन्तोदात्तात् ) अन्तोदात्त और (नुट: ) नुट् से उत्तर ( मतुप् ) मतुप् प्रत्यय ( अन्त उदात्त:) अन्तोदात्त होता है। - (हस्व ) अ॒ग्निमान् । अग्निवाला । वायुमान् । वायुवाला । कर्तृमान् । कर्तावाला । हर्तुमान् । हर्तावाला। (नुट्) अक्षण्वतो । अक्ष (पाशा) वाले के द्वारा। शीर्षण्वता । उत्तम शिरवाले के द्वारा । उदा० सिद्धि - (१) अग्निमान् । अग्नि+मतुप् । अग्नि+मत्। अग्निमत्+सु। अग्निमनुमत्+सु । अग्निमन्त्+सु। अग्निमन्०+सु। अग्निमान्+सु। अग्निमान् +०। अग्निमान् ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy