________________
१७१
षष्ठाध्यायस्य प्रथमः पादः (२) आभ्याम् । इदम्+भ्याम्। इद अ+भ्याम् । ० अ अ+भ्याम् । अ+भ्याम्। आ+भ्याम् । आभ्याम्।
यहां 'इदम्' शब्द से असर्वनामस्थान 'भ्याम्' प्रत्यय है। यह इस सूत्र से अन्तोदात्त होता है। 'त्यदादीनाम:' (७।२।१०२) से अकार-आदेश, हलि लोपः' (७।२।११३) से 'इद्' भाग का लोप, 'अतो गुणे से पररूप एकादेश (अ) और 'सुपि च' (७।३।१०२) से दीर्घ होता है।
(३) एभिः । यहां 'इदम्' शब्द से असर्वनामस्थान भिस्' प्रत्यय है। 'बहुवचने झल्येत्' (७।३।१०३) से अकार को एकार आदेश होता है। शेष कार्य पूर्ववत् है।
(४) पदः । पाद्+शस्। पद्+अस् । पदः ।
यहां पाद' शब्द से असर्वनामस्थान शस्' प्रत्यय है। यह इस सूत्र से अन्तोदात्त होता है। ‘पद्दन्नोमास्०' (६।१।६१) से पाद' के स्थान में 'पद्' आदेश होता है।
(५) दत: । दन्त+शस्। दत्+अस्। दत: । पूर्ववत् । (६) नसा । नासिका+टा। नस्+आ। नसा। पूर्ववत् । (७) मासि। मास+ङि। मास्+इ। मासि । पूर्ववत् । (८) हृदा । हृदय+टा। हृद्+आ। हृदा। पूर्ववत्। (९) निशि । निशा+ङि । निश्+इ। निशि। पूर्ववत् ।
(१०) अ॒पः । अप्+शस् । अप्+अस् । अपः। पूर्ववत् । 'अद्भिः ' यहां 'अपो भि' (७।४।४८) से पकार को तकार आदेश और 'झलां जशोऽन्ते (८।२।३९) से उसे जश् दकार होता है। ऐसे ही-अभ्यः ।
(११) पुंसा। पुंस्+टा। पुंस्+आ। पुंसा। पूर्ववत् ।। पुंसे (डे)। पुंस: (डसि)। पुंभ्याम् (भ्याम्)। पुंभ्यः (भ्यस्)।
(१२) राय: । रै+शस् । रै+अस् । राय+अस् । रायः । 'एचोऽयवायावः' (६।१।८६) से आय आदेश होता है। राभ्याम् (भ्याम्)। राभिः (भिस्)। पूर्ववत् ।
(१३) दिवः । दिव्+शस् । दिव्+अस् । दिवः । दिवा (टा)। दिवे (डे)। पूर्ववत् । अन्तोदात्ता
(१५) अष्टनो दीर्घात् ।१६६ । प०वि०-अष्टन: ५।१ दीर्घात् ५।१। अनु०-अन्त:, उदात्त:, विभक्ति:, असर्वनामस्थानम् इति चानुवति। अन्वय:-दीर्घाद् अष्टनोऽसर्वनामस्थानं विभक्तिरन्तोदात्ता।