SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ निपातनम् (सुट) - षष्ठाध्यायस्य प्रथमः पादः (८२) कास्तीराजस्तुन्दे नगरे | १५३ । १५५ प०वि०-कास्तीर-अजस्तुन्दे १ । २ नगरे ७ । १ । सo - कास्तीरं च अजस्तुन्दं च ते - कास्तीराजस्तुन्दे ( इतरेतर - योगद्वन्द्वः) । अनु० - संहितायाम्, सुट् इति चानुवर्तते । अन्वयः - संहितायां नगरे कास्तीराजस्तुन्दे सुट् । अर्थ:-संहितायां विषये नगरेऽभिधेये 'कास्तीराजस्तुन्दे' इत्यत्र सुडागमो निपात्यते । उदा०-(कास्तीरम्) कास्तीरं नाम नगरम् । (अजस्तुन्दम्) अजस्तुन्दं नाम नगरम्। आर्यभाषाः अर्थ- ( संहितायाम् ) सन्धि - विषय में (नगरे) नगर अर्थ अभिधेय में (कास्तीराजस्तुन्दे) कास्तीर और अजस्तुन्द इन पदों में (सुट् ) सुट् आगमे निपातित है। उदा०- (कास्तीर) कास्तीर नामक नगर । ( अजस्तुन्द) अजस्तुन्द नामक नगर । सिद्धि - (१) कास्तीरम् । आङ्+तीर । आ+सुट्+तीर । आ+स्+तीर । का+स्+तीर । कास्तीर + सु । कास्तीरम् । यहां आङ् और तीर शब्दों का 'अनेकमन्यपदार्थे' (२/२/२४) से बहुव्रीहि समास है । ईषत् तीरमस्य तत्-कास्तीरम् । आङ् के स्थान में 'का' आदेश निपातित है। इस सूत्र से नगर अर्थ में 'तीर' शब्द के त-वर्ण से पूर्व सुट् आगम होता है। (२) अजस्तुन्दम् । अज+तुन्द । अज+सुट्+तुन्द। अज+स्+तुन्द। अजस्तुन्द+सु । अजस्तुन्दम् । यहां अज और तुन्द शब्दों का 'अनेकमन्यपदार्थे' (२।२।२४) से बहुव्रीहि समास है-अजस्येव तुन्दमस्य-अजस्तुन्दम्। इस सूत्र से नगर अर्थ में 'तुन्द' शब्द के त-वर्ण से पूर्व सुट् आगम होता है। निपातनम् (सुट्) (८३) पारस्करप्रभृतीनि च संज्ञायाम् । १५४ । प०वि०-पारस्कर-प्रभृतीनि १ । ३ च अव्ययपदम् संज्ञायाम् ७ ।१ । स०- पारस्करः प्रभृतिर्येषां तानि पारस्करप्रभृतीनि ( बहुव्रीहि: ) ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy