________________
|
द्वितीया
चतुर्थी
कुमा
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-डी-अन्ताद् आबन्तात् प्रातिपदिकाच्च सु-आदय एकविंशति: प्रत्यया भवन्ति । डी इति डीप्-डीष्-डीनां सामान्येन ग्रहणं क्रियते। (डीप्) कुमारी। (डीए) गौरी। (डीन्) शारिवी। आप् इति टाप्-डाप्-चापां सामान्येन ग्रहणं क्रियते। (टाप्) अजा (डाप्) बहुराजा। (चाप) कारीषगन्ध्या। (प्रातिपदिकम्) देव: । देवौ। देवा: । (१) डी-अन्तात्विभक्तिः एक० द्वि० बह० भाषार्थ प्रथमा कुमारी कुमार्यो कुमार्यः कुमारी ने। कुमारीम्
कुमारी को। तृतीया कुमार्या कुमारीभ्याम् कुमारीभिः कुमारी के द्वारा ।
कुमारीभ्यः कुमारी के लिये। पञ्चमी कुमार्या:
कुमारी से। कुमार्योः कुमारीणाम् कुमारी का/के/की। सप्तमी कुमार्याम् .. कुमारीषु कुमारी में/पर। सम्बोधन हे कुमारि ! हे कुमार्यो ! हे कुमार्य: ! हे कुमारी ! (२) आबन्तात्विभक्तिः एक०
बहु० भाषार्थ प्रथमा अजा अजे अजा: अजाने (बकरी ने)।
अजा को तृतीया अजया
अजाभ्याम्
अजाभिः अजा के द्वारा।
अजाभ्यः अजा के लिये। पञ्चमी
अजा से। अजयोः अजानाम्
अजा का/के/की। सप्तमी अजायाम्
अजासु
अजा में/पर। सम्बोधन हे अजा ! हे अजे! हे अजा:! हे अजा !
षष्ठी
REEEEEEEEEEEE
द्वितीया
अजाम्
चतुर्थी
अजायै
अजाया:
षष्ठी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org