________________
श्नु-विकल्प:
तृतीयाध्यायस्य प्रथमः पादः
(६) तनूकरणे तक्षः ७६ ।
प०वि०-तनूकरणे ७।१ तक्ष: ५।१। अनु० - सार्वधातुके, कर्तरि, श्नुः, अन्यतरस्याम् इति चानुवर्तते । अन्वयः - तनूकरणे तक्षो धातोरन्यतरस्यां श्नुः कर्तरि सार्वधातुके । अर्थः- तनूकरणेऽर्थे वर्तमानात् तक्षो धातोः परो विकल्पेन श्नुः प्रत्ययो भवति, कर्तृवाचिनि सार्वधातुके प्रत्यये परतः । पक्षे शप् प्रत्ययो भवति ।
उदा०- (तक्ष्) तक्ष्णोति, तक्षति वा काष्ठम् ।
आर्यभाषा - अर्थ - (तनूकरणे ) छीलने अर्थ में विद्यमान (तक्षः ) तक्षु (धातोः ) धातु से परे (अन्यतरस्याम्) विकल्प से (श्नुः) प्रत्यय होता है (कर्तीरे) कर्तृवाची (सार्वधातुके) सार्वधातुक प्रत्यय परे होने पर । विकल्प पक्ष में शप् प्रत्यय होता है।
उदा०
- (तक्ष्) तक्ष्णोति, तक्षति वा काष्ठम् । वह लकड़ी को छीलता है। सिद्धि - (१) तक्ष्णोति, तक्षति । 'तक्षू तनूकरणे' (भ्वा०प०) से 'कर्तरि शप् (३।१।६८) से 'शप्' प्राप्त था, इस सूत्र से 'श्नु' प्रत्यय का भी विधान किया गया है। सब कार्य अक्ष्णोति/अक्षति के समान हैं ।
श:
६६
विशेष- पाणिनीय धातुपाठ में 'तक्षू' धातु 'तनूकरणे' अर्थ में पठित है, फिर यहां तनूकरण अर्थ के कथन से विदित होता है कि 'अनेकार्था हि धातवो भवन्ति' अर्थात् धातु अनेकार्थक होती हैं। धातुपाठ में प्रदर्शित धातु अर्थ केवल उदाहरण मात्र हैं। बहुलमेतन्निदर्शनम् - धातुपाठे ) ।
(१०) तुदादिभ्यः शः ॥ ७७ ॥
Jain Education International
प०वि० - तुदादिभ्यः ५ । ३ शः १ । १ ।
स०-तुद् आदिर्येषां ते तुदादयः, तेभ्यः - तुदादिभ्यः (बहुव्रीहि: ) । अनु०-सार्वधातुके कर्तरि इति चानुवर्तते ।
अन्वयः-तुदादिभ्यो धातुभ्यः श: कर्तरि सार्वधातुके ।
अर्थः-तुदादिभ्यो धातुभ्यः परः शः प्रत्ययो भवति, कर्तृवाचिनि सार्वधातुके प्रत्यये परतः ।
उदा०- (तुद्) तुदति । (नुद्) नुदति ।
For Private & Personal Use Only
www.jainelibrary.org