________________
द्वितीयभागस्य सूत्रवर्णानुक्रमणिका
५७१ पृष्ठाङ्काः सूत्रम् सूत्रसंख्या पृष्ठाङ्काः सूत्रम् सूत्रसंख्या ४७ नोनयतिध्वनयत्येल० ३१५१ ५१ पुषादिद्युतालुदित:
० ३।१५५ ३४३ नौ गदमदपठस्वनः ३।३।६४ १०१ पुष्यसिध्यौ नक्षत्रे ३।१।११६ ३४० नौ ण च
३।३।६० १६५ पू:सर्वयोर्दारिसहो: ३२१४१ ३३१ नौ वृ धान्ये ३।३।४८, २३८ पूड्यजोः शानन् ३।२।१२८
१४५ पूर्वे कतरि
३।२।९९ २११ पञ्चम्यामजातौ ३।२।९८ ८८ पोरदुपधात्
३।१।९८ ३०७ पदरुजविशस्पृशो घञ् ३।३।१९ / ३४९ प्रजने सर्ते:
३।३।७१ १०३ पदास्वैरिबाडा० ३१।११९ / २६५ प्रजोरिनि:
३।२।१५६ २ परश्च
३।१।२ १११ प्रणाय्योऽसम्मतौ ३।१११२८ ४०९ परस्मिन् विभाषा ३।।१३८ १०३ प्रत्यपिभ्यां ग्रहे:० ३।१।११८ ५३० परस्मैपदानां णलतुसुस्० ३।४।८२ १ प्रत्यय:
३।११ ३२३ परावनुपात्यय इणः ३।३।३८ ___३२० प्रथने वावशब्दे ३।३।३३ ४७१ परावरयोगे च ३।४।२० ३४७ प्रमदसम्मदौ हर्षे ३।३।६८ ४९९ परिक्लिश्यमाने च ३।४।५५ ४९६ प्रमाणे च
३।४।५१ ३२२ परिन्योर्नीणो० ३।३।३७ ४६१ प्रयै रोहिष्यै अव्यथिष्यै ३।४।१०
३११ परिमाणाख्यां सर्वेभ्यः ३।३।२० २२७ प्रश्ने चासन्नकाले ३।२।११७ १५८ परिमाणे पच:
३।२।३२ १६३ प्रियवशे वद: खच् ३।२।३८ २२६ परोक्षे लिट
३।२।११५ १३० पुसृल्वः समभिहारे वुन् ३।१।१४९ ३५८ परौ घः ३।३।८४ १३७ प्रे दाज्ञ:
३।२६ ३३७ परौ भुवोऽवज्ञाने ३।३।५५.
३१६ प्रे द्रुस्तुनुव:
३।३।२७ ३३१ परौ यज्ञे ३।३।४७ ३३५ प्रे वणिजाम्
३।३१५२ ५१० पर्याप्तिवचनेष्वलमर्थेषु ३।४।६६ | २५५ प्रे लपद्रुमथवदवस: ३।२।१४५ ३८३ पर्यायाहणोत्पत्तिषु ३।३।१११ / ३३० प्रे लिप्सायाम् ३।३।४६ १२० पाघ्रामाधेदृश: शः ३११३७, ३१९ प्रे स्त्रोऽयज्ञे
३।३।३२ १७५ पाणिघताडघौ शिल्पिनि ३।२।५५ | ४३६ प्रैषातिसर्गप्राप्तकालेषु० ३।३।१६३ ११२ पाय्यसान्नाय्यनिकाय्य० ३११२९ ३९० पुंसि संज्ञायां घ:
० ३ ।३।११८ १५२ फलेग्रहिरात्मम्भरिश्च ३।२।२६ १६ पुच्छभाण्डचीवराण्णिङ् ३।१।२० २३१ पुरि लुङ् चास्मे ३।२।१२२ / २०४ बहुलं छन्दसि
३।२।८८ १४५ पुरोऽग्रतोऽग्रेषु सर्तेः ३।२।१८ / २०० बहुलमाभीक्ष्ण्ये ३।२।८१ २८९ पुवः संज्ञायाम् ३।२।१८५, २०४ ब्रह्मभ्रूणवृत्रेषु क्विप् ३।२८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org