________________
५६६
सूत्रसंख्या
३।२।१८७
द्वितीयभागस्य सूत्रवर्णानुक्रमणिका पृष्ठाङ्काः सूत्रम् सूत्रसंख्या | पृष्ठाङ्काः सूत्रम् ६१ चिण भावकर्मणोः ३१६६
(ञ) ११५ चित्याग्निचित्ये च ३।१।१३२ | २९१ जीतः क्तः ४२४ चित्रीकरणे च ३।३।१५० ३७७ चिन्तिपूजिकथि० ३।३।१०५ | ५२८ टित आत्मनेपदानां० ४८२ चेले क्नोपे: ३।४।३३ ३६२ ट्वितोऽथुच् ४० च्लि लुङि ३।१।४३ ४१ च्ले: सिच्
३।१।४४ २६१ ड्वित: वित्रः
३।४।७९ ३।३।८९
३।३।८८
४०० छन्दसि गत्यर्थेभ्यः ३।३।१२९ | ४४ णिश्रिद्रुत्रुभ्य:० ३।१।४८ १०६ छन्दसि निष्टय॑० ३।१।१२३ २४७ णेश्छन्दसि
३।२।१३७ २१६ छन्दसि लिट
३।२।१०५ । ३७८ ण्यासश्रन्थो युच् ३।३।१०७ ४५५ छन्दसि लुङ्लङ्लिट: ३।४।६/
१२९ ण्युट च
३११४७ १५३ छन्दसि वनसनरक्षि० ३।२।२७ ११६ ण्वुल्तृचौ
३।१।१३३ ७५ छन्दसि शायजपि ३१८४ १८६ छन्दसि सह: ३।२।६३ ८४ तत्रोपपदं सप्तमीस्थम् ३।१।९२ ५६३ छन्दस्युभयथा ३।४।११७ ७१ तनादिकृञ्भ्य उ: ३१७९ ३२० छन्दोनाम्नि च ३।३।३४ ६९ तनूकरणे तक्ष: ३१७६
८० तपस्तपःकर्मकस्यैव ३।१।८८ १८९ जनसनखनक्रम ३।२।६७ । ६० तपोऽनुतापे च ३१।६५ २६५ जल्पभिक्षकुट्टलुण्ट० ३।२।१५५ | ५१५ तयोरेव कृत्यक्तखलाः ३।४।७० २७३ जागुरूक:
३।२।१६५ । ८७ तव्यत्तव्यानीयरः ३१।९६ ४२० जातुयदोर्लिङ् ३।३।१४७ / ५४९ तस्थस्थमिपां० ३।४।१०१ ३९६ जालमानाय: ३।३।१२४ २३९ ताच्छील्यवयोवचन० ३।२।१२९ २६८ जिदृक्षिविश्री० ३।२।१५७ ५२३ ताभ्यामन्यत्रोणादयः ३।४।७५ २१५ जीर्यतेरतृन् ३।२।१०४ / ५५९ तिशित् सार्वधातुकम् ३।४।११३ २५९ जुचक्रम्यदन्द्रम्य० ३।२।१५० | ५२५ तिप्तस्झिसिप्थस्थ० ३।४।७८ ५४ जुस्तम्भुमुचुम्लुचु० ३१५८ | ५०४ तिर्यच्यपवर्गे ३।४।६० १२३ ज्वलितिकसन्तेभ्यो णः ३११४० ६९ तुदादिभ्यः श: ३१७७
१३६ तुन्दशोकयो: परिमजा० ३।२।५ ५५३ झस्य रन्
३।४।१०५ / ४५८ तुमर्थे सेसेनसे० ३।४।९ ५५५ झेर्नुस् ३।४।१०८, ३०२ तुमुन्ण्वुलौ क्रियायां० ३।३।१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org