________________
(आ)
५६६
पाणिनीय-अष्टाध्यायी-प्रवचनम् पृष्ठाङ्काः सूत्रम् सूत्रसंख्या पृष्ठाङ्काः सूत्रम् सूत्रसंख्या ३१५ अवोदोर्नियः ३।३।२६ / ४०३ आशंसायां भूतवच्च ३।३।१३२ ५०३ अव्ययेऽयथाभिप्रेता० ३।४।५९/ ४०५ आशंसावचने लिङ् ३१३१३४ १६१ असूर्यललाटयो० ३।२।३६ १६८ आशिते भुव: करणभावयो: ३।२।४५ ५०१ अस्यतितृषो:० ३।४।५७ १३१ आशिषि च ३११५० ४९ अस्यतिवक्तिख्याति० ३१५२ ४४४ आशिषि लिङ्लोटौ ३।३।१७३
१७१ आशिषि हनः ३।२।४९ ३८४ आक्रोशे नज्यनि: ३।३।११२ / १०९ आसुयुवपिरपिलपि० ३।१।१२६ ३२९ आक्रोशेऽवन्योह: ३।३।४५ २४३ आक्वेस्तच्छील० ३।२।१३४ ११८ इगुपधज्ञाप्रीकिर: क: ३।१।१३५ १४० आङि ताच्छील्ये ३।२।११ ३१२ इङश्च
३।३।२१ ३५० आङि युद्धे
३।३।७३ / २४० इधार्यो: शत्रकृच्छ्रिणि ३।२।१३० ५४१ आडुत्तमस्य पिच्च ३।४।९२ ३७३ इच्छा
३।३।१०१ १७६ आढ्यसुभगस्थूल० ३।२।५६ ४३२ इच्छार्थेभ्यो विभाषा० ३।३।१६० ५४४ आत ऐ
३।४।९५ ४३० इच्छार्थेषु लिङ्लोटौ ३।३।१५७ ५५७ आत:
३।४।११० ___३२ इजादेश्च गुरुमतोऽनृच्छ: ३।१।३६ ३७८ आतश्चोपसर्गे ३।१।१३६ ५५३ इटोऽत्
३।४।१०६ ११९ आतश्चोपसर्गे ३।३।१०६ | २७१ इण्नशजिसर्तिभ्य:
० ३।२।१६३ १३३ आतोऽनुपसर्गे क: ३।२।३ | ५४८ इतश्च
३।४।१०० १९४ आतो मनिनक्वनिब० ३।२।७४ / ५४६ इतश्च लोपः परस्मैपदेषु ३।४।९७ ३९९ आतो युच् ३।३।१२८ ___ ५३ इरितो वा
३१५७ ५० आत्मनेपदेष्वन्यतरस्याम् ३।१।५४ २०१ आत्ममाने खश्च ३।२८३ ९७ ई च खनः ३।१।१११ ५१८ आदिकर्मणि क्त: कर्तरि च ३।४।७१ / ४६३ ईश्वरे तोसुन्कसुनौ ३।४।१३ २७७ आदृगमहनजन० ३।२।१७१ / ३९७ ईषदुःसुषु कृच्छ्रा० ३।३।१२६ २ आधुदात्तश्च
३।१।३ ११० आनाय्योऽनित्ये ३११२७ / १६२ उग्रम्पश्येरंमद०
३।२।३७ ४७२ आभीक्ष्ण्ये णमुल च ३।४।२२, २९३ उणादयो बहुलम् ३३१ ५३९ आमेत:
३।४।९० ४२५ उताप्योः समर्थयोर्लिङ ३।३।१५२ २७ आयादय आर्धधातुके वा ३१।३१ / ३९५ उदकोऽनुदके ३।३।१२३ ५६१ आर्धधातुकं शेषः ३।४।११४, १५७ उदिकूले रुजिवहो: ३।२।३१ ४४२ आवश्यकाधमर्थ्य ३।३।१७० / ३२१ उदि ग्रह:
३।३।३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org