________________
५५४
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-लस्य, लिङ इति चानुवर्तते । अन्वयः-धातोर्लिङो लस्य इटोऽत् ।
अर्थ:-धातो: परस्य लिङ्सम्बन्धिनो लादेशस्य इट: स्थानेऽत्-आदेशो भवति।
उदा०-अहं पचेय। अहं यजेय ।
आर्यभाषा-अर्थ- (धातो:) धातु से परे (लिङ:) लिङ्सम्बन्धी (लस्य) लादेश के (इट:) 'इट्' प्रत्यय के स्थान में (अत्) अत् आदेश होता है।
उदा०-अहं पचेय। मैं पकाऊं। अहं यजेय । मैं यज्ञ करूं।
सिद्धि-(१) पचेय। पच्+लिङ्। पच्+शप्+सीयुट्+इट् । पच्+अ+सीय्+अत् । पच्+अ+o+ई य+अ। पचेय।
यहां पूर्वोक्त 'पच्’ धातु से परे विधिनिमन्त्रण०' (३।१।१६१) से 'लिङ्' प्रत्यय और उसके लादेश 'इट्' प्रत्यय के स्थान में 'अत्' आदेश है। शेष कार्य पूर्ववत है (३।४।१०५)।
(२) यजेय । पूर्वोक्त 'यज्' धातु से पूर्ववत् । सुट्-आगमः (लिङि)
(६) सुट् तिथोः । १०७। प०वि०-सुट् १।१ तिथोः ७।२।।
स०-तिश्च थश्च तौ-तिथौ, तयो:-तिथोः (इतरेतरयोगद्वन्द्वः)। तकारे इकार उच्चारणार्थः ।
अनु०-लस्य, लिङ: इति चानुवर्तते। अन्वय:-लिङो लस्य तिथो: सुट्।
अर्थ:-धातो: परस्य लिङ्सम्बन्धिनो लादेशयोस् तकार-थकारयोः सुट्-आगमो भवति।
उदा०-(त:) स कृषीष्ट । तौ कृषीयास्ताम् । (थ:) त्वं कृषीष्ठाः । युवां कृषीयास्थाम्।
___ जार्यभाषा-अर्थ-(धातो:) धातु से परे (लिङ:) लिङ्सम्बन्धी (लस्य) लादेश के (तथो:) त और थ को (सुट्) सुट् आगम होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org