SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५३७ तृतीयाध्यायस्य चतुर्थः पादः ५३७ हि-आदेशः (३) सेयपिच्च।८७। प०वि०-से: ६।१ हि १।१ (लुप्तप्रथमानिर्देश:) अपित् ११ च अव्ययपदम्। अनु०-लस्य, लोट् इति चानुवर्तते। अन्वय:-धातोर्लोटो लस्य सेर्हिः, स चापित् । अर्थ:-धातो: परस्य लोट्सम्बन्धिनो लादेशस्य सि-प्रत्ययस्य स्थाने हि-आदेशो भवति, स चापिद् भवति। स्थानिवद्भावात् प्राप्तं पित्त्वं प्रतिषिध्यते। उदा०-त्वं लुनीहि । त्वं पुनीहि । आर्यभाषा-अर्थ-(धातो:) धातु से परे (लोट:) लोट् सम्बन्धी (लस्य) ल-आदेश (से:) सि-प्रत्यय के स्थान में (हि) हि-आदेश होता है (च) और वह (अपित्) अपित् होता है। यहां स्थानिवद्भाव से प्राप्त पित्त्व का प्रतिषेध किया गया है। उदा०-त्वं लुनीहि । तू काट। त्वं पुनीहि । तू पवित्र कर। । । सिद्धि-(१) लुनीहि । लू+लोट् । लू+श्ना+सिप्। लू+ना+हि । लु+नी+हि । लुनीहि । यहाँ 'लू छेदने (स्वा०उ०) धातु से पूर्ववत् 'लोट्' प्रत्यय और उसके 'ल' के स्थान में सिप्' आदेश है। 'हि' आदेश के 'अपित्' विधान से 'सार्वधातुकमपित्' (१।२।४) से वह 'डित्' हो जाता है। डित्' होने से 'ई हल्यघो:' (६।४।११३) से श्ना' विकरण प्रत्यय के 'आ' को 'ई' आदेश होता है। 'प्वादीनां हस्व:' (७।३।८०) से लू' धातु को हस्व होता है। (२) पुनीहि । पूञ पवने (ऋयाउ०) पूर्ववत् । हि-अपित्त्वविकल्पः (४) वा च्छन्दसि।८८ प०वि०-वा अव्ययपदम्, छन्दसि ७।१। अनु०-लस्य, लोट:, से:, हि, अपिच्च इति चानुवर्तते । अन्वय:-छन्दसि धातोर्लोटो लस्य सेर्हि, स च वाऽपित् । अर्थ:-छन्दसि विषये धातो: परस्य लोट्सम्बन्धिनो लादेशस्य सि-प्रत्ययस्य स्थाने हि-आदेशो भवति, स च विकल्पेनापिद् भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy