SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४१८ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-{१} (अनवक्तृप्ति:) नावकल्पयामि न सम्भावयामि, न श्रद्दधे तत्रभवान् नाम शूद्रं न याजयेत् (लिङ्) । तत्रभवान् नाम शूद्रं न याजयिष्यति (लुट्)। {२} (किंवृत्तम्) को नाम शूद्रो यं तत्रभवान् न याजयेत् (लिङ्) । को नाम शूद्रो यं तत्रभवान् न याजयिष्यति (लूट)।। {३} (अमर्ष:) न मर्षयामि तत्रभवान् शूद्रं न याजयेत् (लिङ्) । तत्रभवान् शूद्रं न याजयिष्यति। (किंवृत्तम्) को नाम शूद्रो यं तत्रभवान् न याजयेत् (लिङ्)। को नाम शूद्रो यं तत्रभवान् न याजयिष्यति (लुट) । {४} भूते काले क्रियातिपत्तौ सत्यां वा लुङ् प्रत्ययो भवति । नावकल्पयामि तत्रभवान् नाम शूद्रं नायाजयिष्यत्, न याजयेद् वा । भविष्यति काले क्रियातिपत्तौ तु नित्यं लुङ् प्रत्ययो भवति । नावकल्पयामि तत्रभवान् नाम शूद्रं नायाजयिष्यत् । आर्यभाषा-अर्थ-(अकिंवत्तेऽपि) किंवत्त और अकिंवत्त शब्द उपपद होने पर (धातो:) धातु से परे (लिङ्लुटौ) लिङ् और लृट् प्रत्यय होते हैं (अनवक्लृप्त्यमर्षयोः) यदि वहां अनवक्तृप्ति असम्भावना और अमर्ष=अक्षमा अर्थ की प्रतीति हो। उदा०-१) (अनवक्लप्ति) नावकल्पयामिन सम्भावयामि, न श्रद्दधे तत्र भवान् नाम शूद्रं न याजयेत् (लिङ्)। मैं सम्भावना नहीं करता हूं कि आप शूद्र को यज्ञ नहीं कराते हैं/कराया/करायेंगे। तत्रभवान् नाम शूद्रं न याजयिष्यति (लुट्)। अर्थ पूर्ववत् है। (२) (किंवत्त) को नाम शूद्रो यं तत्रभवान् न याजयेत् (लिङ्)। वह कौन शूद्र है जिसे आप यज्ञ नहीं कराते हैं/कराया/करायेंगे। को नाम वृषलो यं तत्रभवान् न याजयिष्यति (लुट्) । अर्थ पूर्ववत् है। (३) (अमर्ष) न मर्षयामि तत्रभवान् शूद्रं न याजयेत् । मैं यह सहन नहीं करता हूं कि आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे। को नाम शूद्रो यं तत्रभवान् न याजयेत् (लिङ्)। वह कौन शूद्र है जिसे आप यज्ञ नहीं कराते हो/कराया/कराओगे। को नाम शूद्रो तत्रभवान् न याजयिष्यति (लुट्)। अर्थ पूर्ववत् है। {४} भूतकाल में क्रिया की असिद्धि होने पर विकल्प से लुङ्' प्रत्यय होता है। नावकल्पयामि तत्रभवान् नाम शूद्रं नायाजयिष्यत, याजयेद् वा । मैं यह सम्भावना नहीं करता हूं कि आपने शूद्र को यज्ञ नहीं कराया। भविष्यत्काल में क्रिया की असिद्धि होने पर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy