________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:-अकर्तरि कारके भावे चार्थे वर्तमानाद् धातोः परः स्त्रियां बहुलं ण्वुल् प्रत्ययो भवति, रोगाख्यायां गम्यमानायाम् ।
उदा० - प्रच्छर्दिका । प्रवाहिका । विचर्चिका। बहुलग्रहणं व्यभिचारार्थं तेनेह न भवति - शिरोऽर्ति: ।
३८०
आर्यभाषा - अर्थ - ( अकतीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान (धातो: ) धातु से परे (स्त्रियाम्) स्त्रीलिङ्ग में (बहुलम् ) प्रायशः (ण्वुल् ) ण्वुल् प्रत्यय होता है ( रोगाख्यायाम् ) यदि वहां किसी रोगविशेष का कथन हो । उदा० - प्रच्छर्दिका । वमन (उलटी) । प्रवाहिका । पेचिश । विचर्चिका । दाद । यहां बहुल-ग्रहण विधि के व्यभिचार के लिये है अतः यहां ण्वुल् प्रत्यय नहीं होता है- शिरोऽर्तिः । सिरदर्द ।
सिद्धि - (१) प्रच्छर्दिका । प्र+छ+ण्वुल् । प्र+छ+अक। प्रच्छर्दक। प्रच्छर्दक+टाप् । प्रच्छर्दिक+आ । प्रच्छर्दिका + सु । प्रच्छर्दिका ।
यहां 'प्र' उपसर्गपूर्वक 'छर्द उद्वमनें' (जु०प०) धातु से इस सूत्र से रोगविशेष अर्थ में स्त्रीलिङ्ग में कुल प्रत्यय है। 'युवोरनाक' (७ 1१1१) से 'वु' के स्थान में 'अक' आदेश होता है। 'अजाद्यतष्टाप्' (४ 1१1४ ) से स्त्रीलिङ्ग में टाप्' प्रत्यय और 'प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः' (७/३/४४) से इत्त्व होता है।
(२) प्रवाहिका । 'प्र' उपसर्गपूर्वक 'वह प्रापणे' (स्वा०प०) । (३) विचर्चिका । 'वि' उपसर्गपूर्वक 'चर्च अध्ययने ( चुरादि०) ।
(४) शिरोऽर्तिः । अर्दू+क्तिन् । अर्दू+ति । अर्त्+ति । अर्ति+सु। अर्ति: । शिरस्+अर्तिः । शिररु+अर्तिः । शिर् र् +अर्तिः । शिर उ+अर्तिः । शिरोर्तिः ।
यहां 'अर्द हिंसायाम्' (भ्वा०प०) धातु से 'स्त्रियां क्तिन्' ( ३/३/४४ ) से 'क्तिन्' प्रत्यय, 'खरि च' (८/४/५४) से 'द्' को चर्त्व 'त्' होता है । शिरस् शब्द के साथ षष्ठीसमास - 'शिरसोऽर्तिरिति शिरोऽर्तिः । ससजुषो रु:' ( ८ / २ /६६ ) से रुत्व, 'अतो रोरप्लुतादप्लु' (६ । १ । १०९ ) से उत्व, 'आद्गुण:' ( ६ |१| ८४) से गुण रूप एकादेश और 'एङ: पदान्तादति ( ६ 1१1१०५ ) से 'अ' को पूर्वरूप होता है। यहां बहुलवचन से 'ण्वुल्' प्रत्यय नहीं होता है।
ण्वुल्
(१६) संज्ञायाम् । १०६ ।
प०वि० - संज्ञायाम् ७।१ । अनु० - स्त्रियां, ण्वुल् इति चानुवर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org