________________
तृतीयाध्यायस्य तृतीयः पादः
अनु० - अप्, हन, घन इति चानुवर्तते ।
अन्वयः - करणेऽयोविद्रुषु हनो धातोरप् हनश्च घनः । अर्थ:- करणे कारके वर्तमानाद् अयोविद्रुपूर्वाद् हन्- धातोः परोऽप् प्रत्ययो भवति, हन: स्थाने च घन - आदेशो भवति ।
उदा०- (अय:) अयो हन्यते येन सः - अयोधन: । (वि) विहन्यते येन सः - विघनः । (दुः) द्रुवो हन्यन्ते येन सः द्रुघनः ।
आर्यभाषा-अर्थ- (करणे) करण कारक में विद्यमान (अयोविद्रुषु ) अय:, वि, द्रु पूर्वक (हन: ) हन् (धातो: ) धातु से परे (अप्) अप् प्रत्यय होता है और 'हन्' के स्थान में (घन: ) घन - आदेश होता है।
३५७,
उदा०- ( अय: ) अयो हन्यते येन सः - अयोघन: । जिससे अय: = लोहा पीटा जाता है, वह अयोघन = हथौड़ा। (वि) विहन्यते येन सः - विघन: । जिससे विविध प्रकार से लोहा आदि पीटा जाता है, वह विघन = हथौड़ी। (द्रु) द्रुवो हन्यन्ते येन सः - द्रुघन: । जिसे द्रु=वृक्ष की शाखायें काटी जाती है, वह द्रुघन = कुल्हाड़ी ।
सिद्धि - (१) अयोघनः । अयस्+हन्+अप् । अयस्+घन्+अ । अयरु+छन्+अ । अयर्+घन्+अ। अयउ+घन्+अ । अयोघन+सु । अयोघनः ।
यहां अयः उपपद पूर्वोक्त 'हन्' धातु से करण कारक में इस सूत्र से 'अप्' प्रत्यय है। हन्' के स्थान में 'घन्' आदेश है। 'ससजुषो रु:' ( ८/२/६६ ) से 'अयस्' के स्’ को रुत्व और 'हशि च' (६ |१| ११०) से 'र्' को उत्व होता है।
(२) विघनः । 'वि' उपसर्गपूर्वक पूर्वोक्त हन्' धातु से पूर्ववत् । (३) द्रुघन: । द्रु' उपपद पूर्वोक्त हन्' धातु से पूर्ववत् ।
कः+अप्
(६५) स्तम्बे क च । ८३ ।
प०वि०-स्तम्बे ७ ।१ क १ । १ ( लुप्तप्रथमानिर्देशः ) च अव्ययपदम् ।
अनु० - अप्, हन, घनः करणे इति चानुवर्तते ।
"
अन्वयः - करणे स्तम्बे हनो धातोः कोऽप् च हनश्च घनः । अर्थ :- करणे कारके वर्तमानात् स्तम्बोपपदाद् हन्- धातोः परः कोऽप्
च प्रत्ययो भवति, हन: स्थाने च घन - आदेशो भवति ।
उदा०-स्तम्बो हन्यते येन सः - स्तम्बघ्न : (क: ) । स्तम्बघन: ( अप्) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org