SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२५ तृतीयाध्यायस्य तृतीयः पादः ३२५ घञ् (२२) हस्तादाने चेरस्तेये।४०। प०वि०-हस्त-आदाने ७१ चे: ५।१ अस्तेये ७।१। स०-हस्तेनाऽऽदानमिति हस्तादानम्, तस्मिन्-हस्तादाने (तृतीयातत्पुरुष:) । न स्तेयमिति अस्तेयम्, तस्मिन्-अस्तेये (नञ्तत्पुरुष:)। अनु०-घञ् इत्यनुवर्तते। अन्वय:-अकर्तरि कारके भावे चास्तेये हस्तादाने चेर्धातोर्घञ् । अर्थ:-अकर्तरि कारके भावे चार्थे स्तेयवर्जिते हस्तादाने च विषये वर्तमानात् चि-धातो: परो घञ् प्रत्ययो भवति । उदा०-पुष्पप्रचाय: । फलप्रचायः । आर्यभाषा-अर्थ-(कतीरे) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में तथा (अस्तेये) चोरी को छोड़कर (हस्तादाने) हाथ से ग्रहण करना विषय में (चे:) चि (धातो:) धातु से परे (घञ्) घञ् प्रत्यय होता है। उदा०-पुष्पप्रचाय: । हाथ से फूल ग्रहण करना। फलप्रचाय:। हाथ से फल ग्रहण करना। सिद्धि-प्रचाय: । प्र+चि+घञ् । प्र+चै+अ। प्र+चाय्+अ। प्रचाय+सु । प्रचायः । यहां प्र' उपसर्गपूर्वक चित्र चयने (स्वा०उ०) धातु से परे हस्तादान विषय में घञ्' प्रत्यय है। 'अचो णिति' (७।२।११५) से 'चि' धातु को वृद्धि होती है। घञ्(२३) निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।४१। प०वि०-निवास-चिति-शरीर-उपसमाधानेषु ७।३ आदे: ६।१ च अव्ययपदम्, क: १।१। स०-निवासश्च चितिश्च शरीरं च उपसमाधानं च तानिनिवास उपसमाधानानि, तेषु-निवास०उपसमाधानेषु (इतरेतरयोगद्वन्द्व:)। अनु०-घञ्, चेः, इति चानुवर्तते। अन्वय:-अकर्तरि कारके भावे च निवासचितिशरीरोपसमाधानेषु चेर्धातोर्घञ्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy