________________
घञ् ।
तृतीयाध्यायस्य तृतीयः पादः
३२३
अन्वयः-अकर्तरि कारके भावे च द्यूताभ्रेषयोः परिन्योर्नीण्भ्यां धातुभ्यां
अर्थ:-अकर्तरि कारके भावे चार्थे यथासंख्यं द्यूताभ्रेषयोविषययोर्यथासंख्यं च परि-निपूर्वाभ्यां नी-इण्भ्यां धातुभ्यां परो घञ् प्रत्ययो भवति। उदा०- ( द्यूतम् ) परिणायेन शारान् हन्ति शकुनि: । (अभ्रेषः ) एषोऽत्र न्यायः ।
आर्यभाषा - अर्थ - (अकतीर) कर्ता से भिन्न (कारके) कारक में (च) और (भावे) भाव अर्थ में विद्यमान, यथासंख्य (द्यूताभ्रेषयोः) द्यूत और अभ्रेष= यथाप्राप्त करने विषय में यथासंख्य (परिन्योः) 'परि' और 'नी' उपसर्गपूर्वक (नीणोः) 'नी' और 'इण्' धातु से (घञ्) घञ् प्रत्यय होता है।
उदा०-1 (द्यूत) परिणायेन शारान् हन्ति शकुनि: । शकुनि सब ओर प्राप्ति से द्यूत-क्रीडा के पासों को रोकता है। (अभ्रेष) एषोऽत्र न्याय: । यहां यह यथाप्राप्त (ठीक) है । अभ्रेण = प्रशस्त आचरण, यथाप्राप्तकरण ।
सिद्धि- (१) परिणायः । परि+नी+घञ् । परि+नै+अ। परि+नाय्+अ । परिणाय + सु । परिणायः ।
यहां परि' उपसर्गपूर्वक 'णी प्रापणे' धातु से द्यूतक्रीडा विषय में इस सूत्र से 'घञ्' प्रत्यय है। 'अचो ञ्णिति' (७।२1११५) से नी' धातु को वृद्धि होती है। 'उपसर्गादसमासेऽपि णोपदेशस्य' (८/४/१४) से णत्व होता है।
(२) न्याय: । नि+इण्+घञ् । नि+ऐ+अ । नि+आय् +अ । न्याय+सु । न्यायः ।
यहां 'नि' उपसर्गपूर्वक 'इण् गतौ' (अदा०प०) धातु से अभ्रेष = उचित आचरण विषय में इस सूत्र से घञ् प्रत्यय है। 'अचो ञ्णिति' (७/२ 1११५ ) से 'इ' धातु को वृद्धि होती है !
घञ्-
(२०) परावनुपात्यय इणः | ३८ ।
प०वि०- परौ ७। १ अनुपात्यये अनुपात्यये ७।१ इणः ५1१ 1 क्रमप्राप्तस्यानतिपातोऽनुपात्यय:, तस्मिन् अनुपात्यये । परिपाटीत्यर्थः । अनु०- घञ् इत्यनुवर्तते ।
अन्वयः-अकर्तरि कारके भावे चानुपात्यये पराविणो धातोर्घञ् ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org