SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य द्वितीयः पादः अनु०- भूते, लट्, पृष्टप्रतिवचने इति चानुवर्तते । अन्वयः-नन्वोरुपपदयोः पृष्टप्रतिवचने भूते धातोर्विभाषा लट् । अर्थः-न-नुशब्दयोरुपपदयोः पृष्टप्रतिवचने सति भूते कालेऽर्थे वर्तमानाद् धातोः परो विकल्पेन लट् प्रत्ययो भवति । पक्षे लुङ् भवति । । उदा०-यज्ञदत्तो देवदत्तमप्राक्षीत् - अकार्षीः कटं देवदत्त ? (न) न करोमि भोः । न अकार्षं भोः । (नु) नु करोमि भोः । नु अकार्षं भोः । आर्यभाषा - अर्थ - (न-न्वोः ) न और नु शब्द उपपद होने पर ( पृष्टप्रतिवचने) प्रश्न का उत्तर देने में (भूते) भूतकाल अर्थ में विद्यमान (धातो: ) धातु से परे (विभाषा) विकल्प से लट् प्रत्यय होता है। पक्ष में लुङ् होता है। उदा०-यज्ञदत्त ने देवदत्त से पूछा- अकार्षीः कटं देवदत्त ? हे देवदत्त ! क्या तूने चटाई बना ली है । देवदत्त ने उत्तर दिया- (न) न करोमि भोः । न अकार्षं भोः । भाई नहीं बनाई है। (नु) नु करोमि भोः, नु अकार्षं भो: । हां भाई ! बना ली है। २३१ सिद्धि- (१) करोमि। यहां न/नु शब्द उपपद होने पर पृष्टप्रतिवचन में भूतकाल अर्थ में 'डुकृञ् करणे' (तना० उ०) धातु से इस सूत्र से लट् प्रत्यय है। शेष कार्य पूर्ववत् (३।२।१२० ) है । (२) अकार्षम् । कृ+लुङ् । अट्+कृ+च्लि+लुङ् । अ+कृ+सिच्+मिप् । अ+कार्+स्+अम्। अ+कार्+ष्+अम् । अकार्षम् । यहां न/नु शब्द उपपद होने पर पृष्टप्रतिवचन में भूतकाल अर्थ में पूर्वोक्त 'कृञ्' धातु से इस सूत्र से विकल्प पक्ष में लुङ् प्रत्यय है । 'च्ले: सिच्' (३।१।४४) से 'च्लि' के स्थान में 'सिच्' आदेश, 'तस्थस्थमिपां०' (३ | ४ | १०१ ) से 'मिप्' के स्थान में 'अम्' आदेश, 'सिचि वृद्धि: परस्मैपदेषु' (७।२1१) से 'कृ' को वृद्धि और 'आदेशप्रत्यययोः' ( ८1३1५९) से षत्व होता है। लुङ्-लट् (३) पुरि लुङ् चास्मे । १२२ । प०वि०-पुरि ७।१ लुङ् १ । १ च अव्ययपदम् अस्मे ७ । १ । सo - न स्म इति अस्म:, तस्मिन् - अस्मे ( नञ्तत्पुरुषः ) । अनु० - भूते, अनद्यतने (मण्डूकप्लुत्या) इति चानुवर्तते । अन्वयः - अस्मे पुरि- उपपदेऽनद्यतने भूते धातोर्विभाषा लुङ् लट् च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy