________________
૧૬૩
तृतीयाध्यायस्य द्वितीयः पादः ण्विन्
(२) अवे यजः ७२। प०वि०-अवे ७ १ यज: ५।१। अनु०-मन्त्रे, ण्विन् इति चानुवर्तते। अन्वय:-मन्त्रेऽवे उपपदे यजो धातोविन्। अर्थ:-मन्त्रे विषयेऽवे उपपदे यज-धातो: परो ण्विन् प्रत्ययो भवति ।
उदा०-अवयजतीति अवया: (परमेश्वरः)। योऽवयजति विरुद्धं कर्म न संगच्छते स परमेश्वर: (दयानन्दवेदभाष्यम् १।१७३ ।२)।
आर्यभाषा-अर्थ-(मन्त्रे) मन्त्र विषय में (अवे) अव उपसर्ग उपपद होने पर (यजः) यज् (धातो:) धातु से परे (ण्विन्) ण्विन् प्रत्यय होता है।
उदा०-अवयजतीति अवया: । विरुद्ध कर्म न करनेवाला परमेश्वर ।
सिद्धि-अवयाः । यहां अव उपसर्ग पूर्वक यज देवपूजासंगतिकरणदानेष' (भ्वा०उ०) धातु से इस सूत्र से ण्विन् प्रत्यय है। शेष सिद्धि श्वेतवाः' (३।२।७१) के समान है। विच्
(१) विजुपे च्छन्दसि ७३। प०वि०-विच् १।१ उपे ७१ छन्दसि ७।१। अनु०-यज इत्यनुवर्तते।
अर्थ:-छन्दसि विषये उप-उपपदे यज्-धातो: परो विच्प्रत्ययो भवति।
उदा०-उपयजतीति उपयट्। उपयभिरूचं वहन्ति । अत्र मन्त्र इत्यनुवर्तमाने छन्दो ग्रहणं ब्राह्मणार्थम् । उपयड्भ्य: (शत० ३।८।३।१८) ।
आर्यभाषा-अर्थ-(छन्दसि) ब्राह्मणग्रन्थ विषय में (उपे) उप उपसर्ग उपपद होने पर (यजः) यज् (धातो:) धातु से (विच्) विच् प्रत्यय होता है।
उदा०-उपयजतीति उपयट् । उपासना करनेवाला। उपयभिरूचं वहन्ति। यहां 'मन्त्रे' की अनुवृत्ति होने पर 'छन्दसि' पद का ग्रहण ब्राह्मणग्रन्थ के लिये किया गया है।
सिद्धि-उपयट् । यहां उप-उपसर्गपूर्वक यज देवपूजासंगतिकरणदानेषु' (भ्वा०३०) धातु से इस सूत्र से विच्' प्रत्यय है। वैरप्रक्तस्य (६।११५५) से विच' प्रत्यय के वि'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org