________________
११२
पाणिनीय-अष्टाध्यायी-प्रवचनम् निपातनम् (ण्यत्)(६) पाय्यसान्नाय्यनिकाय्यधाया मानहविर्निवास
सामिधेनीषु ।१२६। प०वि०-पाय्य-सान्नाय्य-निकाय्य-धाय्याः १।३। मानहवि:निवास-सामिधेनीषु ७।३।
स०-पाय्यं च सान्नाय्यं च निकाय्यश्च धाय्या च ता:-पाय्यसान्नायनिकाय्यधाय्या: (इतरेतरयोगद्वन्द्व:)। मानं च हविश्च निवासश्च सामिधेनी च ता:-मानहविर्निवाससामिधेन्यः, तासु-मानहविर्निवाससामिधेनीषु (इतरेतरयोगद्वन्द्व:)।
अनु०-ण्यत् इत्यनुवर्तते।
अर्थ:-पाय्यसान्नायनिकाय्यधाय्या: शब्दा यथासंख्यं मानहविर्निवाससामिधेनीषु ण्यत्-प्रत्ययान्ता निपात्यन्ते ।
उदा०-पाय्यम्=मानम्। सान्नाय्यम् हविर्विशेषः। निकाय्य:निवास: । धाय्या सामिधेनी, ऋग्विशेषः ।
__ आर्यभाषा-अर्थ-(पाय्य०धाय्याः) पाय्य, सान्नाय, निकाय्य, धाय्या शब्द यथासंख्य (मानसामिधेनीषु) मान, हविः, निवास, सामिधेनी अर्थों में (ण्यत्) ण्यत्-प्रत्ययान्त निपातित हैं।
उदा०-पाय्यम्-मानम् । अन्न मांपने का पात्र मांप आदि । सान्नाय्यम् हविः । एक हवि विशेष। निकाय्य:=निवास: । आवास । धाय्या सामिधेनी, ऋचा विशेष ।
सिद्धि-(१) पाय्यम् । मा+ण्यत् । पा+य। पा+युक्+य। पाय्य+सु। पाय्यम्।
यहां माङ्माने (जु०आ०) धातु से इस सूत्र से ‘ण्यत्' प्रत्यय है। धातु के 'म्' को 'पू' और 'युक्' आगम निपातित है। यहां 'अचो यत्' (३।१।९७) से यत्' प्रत्यय प्राप्त था।
(२) सान्नाय्यम् । यहां सम्-पूर्वक ‘णी प्रापणे' (भ्वा०3०) धातु से इस सूत्र से ण्यत्' प्रत्यय है। 'अचो णिति' (७।२।११५) से नी' को वृद्धि और आय्-आदेश निपातित है। निपातन से सम्' उपसर्ग को दीर्घ होता है।
(३) निकाय्य: । यहां नी-पूर्वक चिञ् चयने (स्वा०3०) धातु से इस सूत्र से ण्यत्' प्रत्यय, पूर्ववत् वृद्धि और आय्-आदेश निपातित है। चि' धातु के 'च्’ को 'क्' निपातन से होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org