________________
सं०
विषया:
विषयाः
विविधार्थप्रत्ययप्रकरणम्
२२. लृट् (कालत्रये)
१. कृत्या ल्युट् च (बहुलार्थकाः ) ३८५ २३. लिङ् (भविष्यति )
२. क्तः ( भावे, नपुंसके)
३. ल्युट् (भावे, नपुंसके)
४. ल्युट् (करणेऽधिकरणे च )
५. घः (करणेऽधिकरणे, पुंसि )
६. घ: ( निपातनम्, पुंसि ) ७. घञ् (पुंसि)
८. घञ् (निपातनम्, पुंसि )
पाणिनीय-अष्टाध्यायी- प्रवचनम्
पृष्ठाङ्काः सं०
१. लृट् (भविष्यति )
२. लिङ् (भविष्यति )
१७. लट् (कालत्रये )
१८. लिङ् + लट् (कालत्रये )
१९. लिङ्+लृट् (कालत्रये )
९. घ+घञ् (पुंसि)
१०. खल् (भावे कर्मणि च )
११. युच् ( भावे कर्मणि च
१२. वर्तमानवत्प्रत्ययविधिः
(भूते भविष्यति च ) १३. भूतवद् वर्तमानवच्च प्रत्ययविधिः
(भविष्यति )
२०. लृट् (कालत्रये ) २१. लिङ् (कालत्रये)
Jain Education International
३८६ | २४. लिङ्-विकल्प: (भविष्यति )
३८७ | २५. लिङ्+लृट् (भविष्यति) २६. लिङ्+लोट् (भविष्यति )
३८९
३९० २७. तुमुन् (भविष्यति )
३९१ | २८. लिङ् (भविष्यति )
३९२
३९४ |१.
३९६ २.
३९७ ३.
३९८
लिङ्+लट्
४३२
लिङ् (विध्यादिषु)
४३३
लोट् (विध्यादिषु)
४३५
४.
कृत्याः + लोट् ( प्रैषादिषु)
४३६
५. लिङ्+कृत्याः+लोट् (प्रैषादिषु) ४३७
लोट् ( प्रैषादिषु)
४३८
७. लोट् (अधीष्टे)
४३९
४०३
४४०
४०४
४४०
४०५ | १०. कृत्याः+तृच्+लिङ् (अहर्थि)
४४१
४४४
३. अनद्यतनवत् प्रत्ययविधिः ४०५ ११. णिनि: (आवश्यके, आधमर्ण्ये च) ४४२ ४. अनद्यतनवत् प्रत्ययप्रतिषेध: ४०६ | १२. कृत्याः (आवश्यके, आधमर्थ्ये च) ४४२ ५. अनद्यतनवत् प्रत्ययविकल्प : ४०९ | १३. लिङ् + कृत्या: ( शक्नोत्यर्थे) ४१० | १४. लिङ् + लोट् (आशिषि) ४११ | १५. क्तिच् + क्त (आशिषि) १६. लुङ् (माङि )
४४४
(भविष्यति )
१४. लृङ् १५. लृङ् (भूते)
४४५
४४६
१६. लृङ्प्रत्ययविकल्पाधिकार : ( भूते ) ४१२
४०१ ६.
वर्तमानकालप्रत्ययप्रकरणम्
पृष्ठाङ्काः
४२५
४२५
४२८
४२९
४३०
८.
तुमुन् (कालसमयवेलासु)
९. लिङ् (कालसमयवेलासु)
२. लोट् (क्रियासमभिहारे)
४३१
४३१
४४७
४१३ | १७. लङ्+लुङ् ( माङि स्मोत्तरे ) ४१४ | तृतीयाध्यायस्य चतुर्थ: पाद:
४१६
धात्वर्थप्रत्ययप्रकरणम्
४१९ १. धात्वर्थसम्बन्धः
४२०
For Private & Personal Use Only
४४८
४४९
www.jainelibrary.org