SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ५१६ पाणिनीय-अष्टाध्यायी-प्रवचनम् गोपवन । शिग्रु। बिन्दु। भाजन । अश्वावतान । श्यामाक। श्यमाक। श्यापर्ण। हरित । किन्दास। वयस्क। अर्कलूष। वध्योष। विष्णुवृद्ध। प्रतिबोध । रथन्तर। रथीतर । गविष्ठिर। निषाद । मठर । मृद । पुनर्भू। पुत्र । दुहितु। ननान्दृ । परस्त्री परशुं च । इति बिन्दाद्यन्तर्गतो गोपवनादिगण: (४।१।१०४)। आर्यभाषा-अर्थ-(बहुषु) बहुत अर्थों में वर्तमान (गोपवनादिभ्यः) गोपवन आदि प्रातिपदिकों से (गोत्रे) गोत्रापत्य अर्थ में विहित प्रत्यय का (लुक्) लोप (न) नहीं होता है। उदा०-गोपवनस्य गोत्रापत्यम्-गौपवनः । गोपवन का पौत्र गौपवनः' कहाता है। गोपवनस्य बहूनि अपत्यानि-गौपवनाः। गोपवन ऋषि के बहुत पौत्र गौपवनाः' कहाते हैं। शिमोर्गोत्रापत्यम्-शैनवः । शिन ऋषि का पौत्र शैनवः' कहाता है। शिमोर्बहनि अपत्यानि-शैग्रवाः । शिग्न ऋषि के बहुत पौत्र 'शैग्रवाः' कहाते हैं। सिद्धि-गौपवनाः। गोपवन+इस+अ+जस्। गौपवन+अ+अस् । गौपवनाः । यहां 'गौपवन' प्रातिपदिक से गोत्रापत्य अर्थ में 'अनुष्यानन्तर्ये बिदादिभ्यो (४।१।१०४) से 'अञ्' प्रत्यय है। यज्ञोश्च (२।४।६४) से इस 'अज्' प्रत्यय का लुक् प्राप्त था। इस सूत्र से प्रत्यय के लुक् का प्रतिषेध किया गया है। विशेष-गोपवन आदि शब्द बिदादिगण (४।१।१०४) के अन्तर्गत हैं। गोत्रप्रत्ययस्य (११) तिककितवादिभ्यो द्वन्द्वे ।६८। प०वि०-तिक-कितवादिभ्य: ५।३ द्वन्द्वे ७१। स०-तिकश्च कितवश्च ती कितकितवौ, आदिश्च आदिश्च तौ आदी, तिककितवौ आदी येषां ते तिककितवादय:, तेभ्य:-तिककितवादिभ्यः (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:)। अनु०-लुक, बहुषु, तेन, एव, गोत्रे इति चानुवर्तते। अन्वयः-द्वन्द्वे बहुषु तिककितवादिभ्यो गोत्रे लुक, तेनैव कृतं बहुत्वं चेत्। ___अर्थ:-द्वन्द्व समासे बहुष्वर्थेषु वर्तमानेभ्यस्तिकादिभ्य: कितवादिभ्यश्च प्रातिपदिकेभ्यो गोत्रापत्येऽर्थे विहितस्य प्रत्ययस्य लुग् भवति, यदि तेनैव गोत्रप्रत्ययेन कृतं बहुत्वं स्यात्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy