SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४६२ पाणिनीय-अष्टाध्यायी-प्रवचनम् एकवद्भावविकल्प . (१२) विप्रतिषिद्धं चानधिकरणवाचि।१३। प०वि०-विप्रतिषिद्धम् १।१ च अव्ययपदम्, अनधिकरणवाचि ११ । स०-अधिकरणं वक्तीति तद् अधिकरणवाचि, न अधिकरणवाचि इति अनधिकरणवाचि (उपपदगर्भितनञ्तत्पुरुषः)। अनु०-एकवचनं द्वन्द्वो विभाषा इति चानुवर्तते। अन्वय:-विप्रतिषिद्धानामनधिकरणवाचिनां च द्वन्द्वो विभाषैकवचनम्। अर्थ:-विप्रतिषिद्धानाम् परस्परविरुद्धानाम् अनधिकरणवाचिनाम्= अद्रव्यवाचिनां शब्दानां द्वन्द्वसमासो विकल्पेन एकस्यार्थस्य वाचको भवति। उदा०-शीतञ्च उष्णञ्च एतयो: समाहार: शीतोष्णम्। शीतञ्च उष्णञ्च ते शीतोष्णे। सुखं च दुःखं च एतयो: समाहार: सुखदुःखम् । सुखं च दुःखं च ते-सुखदुःखे। आर्यभाषा-अर्थ-(विप्रतिषिद्धम्) परस्पर विरोधी (अनधिकरणवाचि) अद्रव्य के वाची गुणवाची शब्दों का (द्वन्द्वः) द्वन्द्व समास (विभाषा) विकल्प से (एकवचनम्) एक अर्थ का वाचक होता है। उदा०-शीतं च उष्णं च एतयो: समाहार: शीतोष्णम् । ठण्ड और गर्म का मिश्रण। शीतं च उष्णं च ते शीतोष्णे। ठण्डा और गर्म का संयोग । सुखं च दु:खं च एतयो: समाहारः सुखदुःखम् । सुख और दुःख का मिश्रमण । सुखं च दु:खं ते-सुखदुःखे। सुख और दुःख का संयोग। सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।। (गीता २।३८) सिद्धि-शीतोष्णम् । शीत+सु+उष्ण+सु। शीतोष्ण+सु । शीतोष्णम्।। यहां शीत और उष्ण परस्पर विरुद्ध धर्म हैं। ये किसी द्रव्य के वाचक नहीं हैं, अपितु किसी द्रव्य के धर्म (गुण) हैं। इन शब्दों के द्वन्द्व समास में इस सूत्र से एकवचन का विधान किया गया है। पक्ष में इतरेतरयोग द्वन्द्व में द्विवचन भी होता है-शीतोष्णे । ऐसे ही-सुखदुःखम्, सुखदुःखे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy