SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४०६ तृतीया - पाणिनीय-अष्टाध्यायी- प्रवचनम् (६) हेतौ । २३ । वि०- हेतौ ७।१ । अनु० - तृतीया इत्यनुवर्तते । अन्वयः - हेतौ तृतीया । अर्थ :- हेतुवाचके शब्दे तृतीया विभक्तिर्भवति । लोके फलसाधनसमर्थः पदार्थों हेतुरित्युच्यते । उदा०- धनेन कुलम् । विद्यया यशः । कन्यया शोकः । आर्यभाषा - अर्थ - ( हतौ) हेतुवाचक शब्द में (तृतीया) तृतीया विभक्ति होती है। लोक में फल को सिद्ध करने में समर्थ पदार्थ को हेतु' कहते हैं । उदा०- धनेन कुलम् । कुल का हेतु धन है। विद्यया यश: । यश की हेतु विद्या है । कन्यया शोकः । शोक का हेतु कन्या है। सिद्धि- धनेन कुलम् । यहां कुल के हेतु 'धन' शब्द में तृतीया विभक्ति है। ऐसे ही - विद्यया यश:, कन्यया शोकः । पञ्चमी (६) अकर्तर्नृणे पञ्चमी । २४ । प०वि० - अकर्तरि ७।१ ऋणे ७ । १ पञ्चमी १ । १ । स०-न कर्ता इति अकर्ता, तस्मिन् - अकर्तरि (नञ्तत्पुरुषः ) । अनु० - हेतौ इत्यनुवर्तते । अन्वयः - अकर्तरि ऋणे हेतौ पञ्चमी । अर्थः-कर्तृवर्जिते ऋणवाचके हेतुशब्दे पञ्चमी विभक्तिर्भवति । तृतीयापवादः । उदा०-शताद्' बद्धो देवदत्तः । सहस्राद् बद्धो यज्ञदत्तः । आर्यभाषा-अर्थ- (अकर्तीर) कर्ता से भिन्न (ऋणे ) ऋणवाचक (हतौ ) हेतु शब्द में (पञ्चमी) पञ्चमी विभक्ति होती है। Jain Education International है । उदा०-शताद् बद्धो देवदत्तः । देवदत्त सौ रुपये के ऋण से बंधा हुआ सहस्राद् बद्धो यज्ञदत्तः । यज्ञदत्त हजार रुपये के ऋण से बंधा हुआ है। For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy