SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३७५ द्वितीयाध्यायस्य द्वितीयः पादः ३७५ अनेकं सुबन्तम् (२) अनेकमन्यपदार्थे ।२४। प०वि०-अनेकम् १।१ अन्यपदार्थे ७।१। स०-न एकमिति अनेकम् (नञ्तत्पुरुषः)। अन्यच्च तत् पदमिति अन्यपदम्, तस्य-अन्यपदस्य। अन्यपदस्यार्थ इति अन्यपदार्थः, तस्मिन्अन्यपदार्थे (कर्मधारयगर्भितषष्ठीतत्पुरुष:)। अनु०-विभाषा, बहुव्रीहि: इत्यनुवर्तते। अन्वय:-अन्यपदार्थेऽनेकं सुप् परस्परं विभाषा समासो बहुव्रीहिः । अर्थ:-अन्यपदार्थे वर्तमानम् अनेकं सुबन्तं परस्परं विकल्पेन समस्यते, बहुव्रीहिश्च समासो भवति। प्रथमामेकां वर्जयित्वा सर्वेषु विभक्ति-अर्थेषु बहुव्रीहि: समासो भवति। उदा०-(द्वितीया) प्राप्तमुदकं यं ग्रामं स प्राप्तोदको ग्राम: । (तृतीया) ऊढो रथो येन स ऊढरथोऽनड्वान्। (चतुर्थी) उपहृतः पशुर्यस्मै स उपहृतपशू रुद्रः । (पञ्चमी) उद्धृतमोदनं यस्या: सा उद्धृतौदना स्थाली। (षष्ठी) चित्रा गावो यस्य स चित्रगुर्देवदत्तः। (सप्तमी) वीरा: पुरुषा यस्मिन् स वीरपुरुषको ग्रामः । आर्यभाषा-अर्थ-(अन्यपदार्थे) अन्य पद के अर्थ में विद्यमान (अनेकम्) एक से अधिक सुबन्तों का परस्पर (विभाषा) विकल्प से समास होता है और उसकी (बहुव्रीहि:) बहुव्रीहि संज्ञा होती है। यहां एक प्रथमा विभक्ति को छोड़कर द्वितीया आदि सब विभक्तियों के अर्थों में बहुव्रीहि समास होता है। उदा०-(द्वितीया) प्राप्तमुदकं यं ग्रामं स प्राप्तोदको ग्राम: । वह ग्राम जिसे जल प्राप्त होगया है। (तृतीया) ऊढो रथो येन स ऊढरथोऽनड्वान् । वह बैल जिसके द्वारा रथ वहन किया गया है। (चतुर्थी) उपहृतः पशुर्यस्मै स उपहृतपशू रुद्रः । वह रुद्र देवता जिसके लिये बैल आदि पशु उपहार रूप में दिया गया है। (पञ्चमी) उद्धृतमोदनं यस्याः सा उद्धतौदना स्थाली। वह स्थालीपतीली जिससे भात निकाल लिया गया है। (षष्ठी) चित्रा गावो यस्य स चित्रगुर्देवदत्त: । वह देवदत्त जिसकी गाय चितकबरी हैं। (सप्तमी) वीरा: पुरुषा यस्मिन् स वीरपुरुषको ग्राम: । वह गांव जिसमें वीरपुरुष रहते हैं। सिद्धि-प्राप्तोदकः । प्राप्त+सु+उदक+सु। प्राप्तोदक+सु। प्राप्तोदकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy