SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३७२ उपपदम् (अमा-एव) - पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) अमैवाव्ययेन । २० । प०वि०-अमा ३ । १ एव अव्ययपदम् अव्ययेन ३ । १ । अनु० - उपपदं तत्पुरुष इति चानुवर्तते । अन्वयः - उपपदं सुब् अमैवाव्ययेन सुपा सह समासस्तत्पुरुषः । अर्थ:- उपपदं सुबन्तम् अमन्तेन एव अव्ययेन समर्थेन सुबन्तेन सह समस्यते, नान्येन सह । तत्पुरुषश्च समासो भवति । पूर्वसूत्रेणैव समासे सिद्धे नियमार्थमिदुमुच्यते । उदा० - स्वादुङ्कारं भुङ्क्ते । लवणङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुङ्क्ते । आर्यभाषा-अर्थ- (उपपदम् ) उपपद सुबन्त का ( अमा) जिसके अन्त में अम् है (एव) उसी (अव्ययेन) अव्यय समर्थ सुबन्त के साथ समास होता है, किसी अन्य के साथ नहीं और उसकी (तत्पुरुषः) तत्पुरुष संज्ञा होती है। उदा०- स्वादुङ्कारं भुङ्क्ते । भोजन को स्वादिष्ट बनाकर खाता है। लवणङ्कारं भुङ्क्ते । भोजन को नमकीन बनाकर खाता है । सम्पन्नङ्कारं भुङ्क्ते । भोजन को घृत आदि से सम्पन्न करके खाता है। सिद्धि-स्वादुङ्कारम् । स्वादुम्+कृ+णमुल् । स्वादुम्+कार्+अम् । स्वादुङ्कारम्+सु । स्वादुङ्कारम् । यहां 'डुकृञ् करणें' (त०3०) धातु से 'स्वादुमि णमुल्' ( ३।४।२६) से णमुल् प्रत्यय है। यहां 'स्वादुम्' उपपद का अमन्त अव्यय 'कारम्' के साथ समास होता है। इसकी 'कृन्मेजन्तः' (१1१1३९ ) से अव्यय संज्ञा है । 'अव्ययादाप्सुपः' (२/४/८२) से। सुप्रत्यय का लोप हो जाता है। उपपदतत्पुरुषविकल्पः तृतीयादीनि (३) तृतीयाप्रभृतीन्यन्यतरस्याम् । २१ । प०वि० तृतीया - प्रभृतीनि १ । ३ अन्यतरस्याम् अव्ययपदम् । सo - तृतीया प्रभृतिर्येषां तानि - तृतीयाप्रभृतीनि (बहुव्रीहि: ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy