SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३१७ द्वितीयाध्यायस्य प्रथमः पादः अनु०-काला इत्यनुवर्तते, क्तेन इति निवृत्तम् । अन्वय:-काला द्वितीयाः सुपः क्तेन सुपा सह विभाषा समासस्तत्पुरुषः। अर्थ:-कालवाचिनो द्वितीयान्ता: सुबन्ता: समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते, अत्यन्तसंयोगे गम्यमाने, तत्पुरुषश्च समासो भवति । उदा०-मुहूर्तं सुखमिति मुहूर्तसुखम् । सर्वरात्रं कल्याणी इति सर्वरात्रकल्याणी। सर्वरात्रं शोभना इति सर्वरात्रशोभना । ___ आर्यभाषा-अर्थ-(काला:) कालवाची सुबन्तों का किसी समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है (अत्यन्तसंयोगे) अत्यन्तसंयोग अर्थ में और उस समास की (तत्पुरुषः) तत्पुरुष संज्ञा होती है। उदा०-मुहूर्तं सुखमिति मुहूर्तसुखम् । एक मुहूर्तभर सुख । सर्वरात्रं कल्याणी इति सर्वरात्रकल्याणी। सारी रात कल्याणवाली रही। सर्वरात्रं शोभना इति सर्वरात्रशोभना । सारी रात सोहणी रही। विशेष-बीस कला का एक मुहूर्त होता है। पन्द्रह मुहूर्त का एक दिन और पन्द्रह मुहूर्त की रात्रि अर्थात् तीस मुहूर्त के दिन और रात होते हैं। सिद्धि-मुहूर्तसुखम् । मुहूर्त+अम्+सुख+सु। मुहूर्तसुख+सु। मुहूर्तसुख+अम्। मुहूर्तसुखम् । ऐसे ही-सर्वरात्रम् आदि। तृतीयातत्पुरुषः तृतीया तत्कृतार्थेन गुणवचनेन।३०। प०वि०-तृतीया ११ तत्कृतार्थेन ३१ गुणवचनेन ३।१। सo-तेन कृतमिति तत्कृतम् । तत्कृतं च अर्थश्च एतयो: समाहार:तत्कृतार्थम्, तेन-तत्कृतार्थेन (तृतीयातत्पुरुषगर्भितसमाहारद्वन्द्व:)। गुणं वक्तीति गुणवचन:, तेन-गुणवचनेन (उपपदसमास:) अत्र गुणवचनं तत्कृतार्थेन सह सम्बध्यते। ___ अन्वय:-तृतीया सुप् तत्कृतार्थेन गुणवचनार्थेन सुपा सह विभाषा समासस्तत्पुरुषः। __ अर्थ:-तृतीयान्तं सुबन्तं तत्कृतेन गुणवचनेन समर्थेन सुबन्तेन, अर्थशब्देन च सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति । तत्कृतेन तृतीयान्तार्थकृतेनेत्यभिप्राय:। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy