SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०१ द्वितीयाध्यायस्य प्रथमः पादः सादृश्य ये चार अर्थ हैं। यहां यह बतलाया गया है कि यथा' अव्यय का सादृश्य अर्थ में अव्ययीभाव समास नहीं होता है, शेष तीन अर्थों में ही होता है। उनके उदाहरण 'अव्ययं विभक्ति०' (२।१।६) की व्याख्या में दिये गये हैं। यावद् अव्ययम् (४) यावदवधारणे।८। प०वि०-यावद् अव्ययपदम्, अवधारणे ७।१। अनु०-'अव्ययम् सह सुपा अव्ययीभावः' इत्यनुवर्तते । अन्वय:-अवधारणे यावद् अव्ययं सुप् सुपा सह समासोऽव्ययीभावः । अर्थ:-अवधारणेऽर्थे वर्तमानं यावद् इत्यव्ययं सुबन्तं समर्थन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति । अवधारणम् इयत्तापरिच्छेदः । उदा०-यावदमत्रं ब्राह्मणानामन्त्रयस्व । अमत्रम्=पात्रम्। यावन्ति पात्राणि सम्भवन्ति पञ्च षड् वा तावतो ब्राह्मणान् आमन्त्रयस्वेत्यर्थः । आर्यभाषा-अर्थ- (अवधारणे) अवधारण अर्थ में वर्तमान (यावद्) यावद् इस (अव्ययम्) अव्यय (सुप्) सुबन्त का (सुपा) समर्थ सुबन्त के साथ (समास:) समास होता है और उसकी (अव्ययीभाव:) अव्ययीभाव संज्ञा होती है। उदा०-यावदमत्रं ब्राह्मणानामन्त्रयस्व। जितने पात्र सम्भव हैं, पांच वा छ:, उतने ब्राह्मणों को भोजन के लिये आमन्त्रित करो। सिद्धि-यावदमत्रम् । यावद्+सु+अमत्र+शस्। यावद्+अमन्त्र। यावदमत्र+सु। यावदमत्र+अम्। यावदमत्रम्। यहां नाव्ययीभावाद०' (२।४।२३) से 'सु' के स्थान में 'अम्' आदेश है। शेष कार्य पूर्ववत् हैं। सुबन्तम् (५) सुप् प्रतिना मात्रार्थे।६ । प०वि०-सुप् ११ प्रतिना ३१ मात्रार्थे ७।१। अनु०-‘सुपा सह, अव्ययीभावः' इत्यनुवर्तते। अन्वय:-सुप् मात्रार्थे प्रतिना सुपा सह समासोऽव्ययीभावः । अर्थ:-सुबन्तं मात्रार्थे वर्तमानेन प्रतिना समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति । मात्रा, बिन्दु:, स्तोकम्, अल्पमिति पर्यायाः। अस्त्यत्र किञ्चित् सूपमिति सूपप्रति देहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy