SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य तृतीयः पादः ૧૪૬ आर्यभाषा-अर्थ-(प्रलम्भने) ठगने अर्थ में विद्यमान (णे:) णिजन्त (गृधि-वञ्च्योः ) गधि और वञ्चि धातुओं से (कीर) कर्तवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-माणवकं गर्धयते । माणवकं वञ्चयते। बालक को ठगता है। सिद्धि-(१) गर्धयते । गृथ्मणिच् । ग+इ। गर्धि+लट् । गर्धि+शप्+त। गर्धे-अ ते। गर्धयते। यहां गृधु अभिकाङ्क्षायाम् (दि०प०) धातु से प्रथम हेतुमति च' (३।१।२६) से णिच्' प्रत्यय, तत्पश्चात् णिजन्त गर्धि धातु से लट्' प्रत्यय और उसके स्थान में आत्मनेपद 'त' आदेश होता है। इसी प्रकार वञ्चु गतौ' (भ्वा०प०) धातु से-वञ्चयते। लीङ् श्लेषणे (दि०आ०) लियः सम्माननशालीनीकरणयोश्च ७०। प०वि०-लिय: ५।१ सम्मानन-शालीनीकरणयोः ७।२। च अव्ययपदम्। स०-सम्माननं च शालीनीकरणं च ते-सम्माननशालीनीकरणे, तयो:-सम्माननशालीनीकरणयो: (इतरेतरयोगद्वन्द्व:) । अनु०-'णे:, प्रलम्भने' इत्यनुवर्तते। अन्वय:-सम्माननशालीनीकरणयोश्च णेलिय: कतीर आत्मनेपदम्। अर्थ:-सम्मानने शालीनीकरणे प्रलम्भने चार्थे वर्तमानात् णिजन्तात् ली-धातो: कतरि आत्मनेपदं भवति। उदा०-(सम्मानने) जटाभिरालापयते। सम्माननम् पूजा । पूजामधिगच्छतीत्यर्थः। (शालीनीकरणे) श्येनो वर्तिकामुल्लापयते। शालीनीकरणम्=न्यग्भावनम्। न्यक् करोतीत्यर्थः। (प्रलम्भने) माणवकमुल्लापयते। प्रलम्भनम्-प्रतारणम्। प्रतारयतीत्यर्थः । आर्यभाषा-अर्थ-(सम्मानन-शालीनीकरणयोः) सम्मानन, शालीनीकरण (प्रलम्भने च) और ठगने अर्थ में वर्तमान (णे:) णिजन्त (लिय:) ली धातु से (कतीरे) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-(सम्मानन) जटाभिरालापयते। जटाओं से पूजा को प्राप्त होता है। (शालीनीकरण) श्येनो वर्तिकामुल्लापयते। बाज़ बटेर को दबाता है। (प्रलम्भन) माणवकमुल्लापयते। बालक को ठगता है/बहकाता है। सिद्धि-(१) उल्लापयते। उत्+ली+णिच् । उत्+ला+इ। उत्+ला+पुकाइ। उल्लापि लट् । उल्लापि+शप्त। उल्लापे+अते। उल्लापयते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy