SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १५८ पाणिनीय-अष्टाध्यायी-प्रवचनम् (१४) उपान्मन्त्रकरणे।२५। प०वि०-उपात् ५ १ मन्त्रकरणे ७ १ । स०-मन्त्रेण करणमिति मन्त्रकरणम्, तस्मिन्-मन्त्रकरणे (तृतीयातत्पुरुषः)। अनु०-'स्थः' इत्यनुवर्तते। अन्वय:-मन्त्रकरणे उपात् स्थ: कर्तरि आत्मनेपदम्। अर्थ:-मन्त्रकरणे-मन्त्रेणाऽनुष्ठानेऽर्थे वर्तमानाद् उप-उपसर्गपूर्वात् स्था-धातो: कतरि आत्मनेपदं भवति। उदा०-(उप) उपतिष्ठते । ऐन्द्रया गार्हपत्यमुपतिष्ठते । आग्नेय्यासग्नीध्रमुपतिष्ठते। . आर्यभाषा-अर्थ-(मन्त्र-करणे) मन्त्रकरण अर्थ में विद्यमान (उपात्) उप उपसर्ग से परे (स्थः) स्था धातु से (कतीरे) कर्तृवाच्य में (आत्मनेपदम्) आत्मनेपद होता है। उदा०-(उप) उपतिष्ठते। ऐन्द्रया गार्हपत्यमुपतिष्ठते । इन्द्रदेवतावाली ऋचा के द्वारा गार्हपत्य अग्नि को प्राप्त करता है। आग्नेय्याग्नीधमुपतिष्ठते । अग्निदेवतावाली ऋचा से आग्नीध्र को प्राप्त करता है। यहां मन्त्रकरण का कथन इसलिये किया गया है कि यहां आत्मनेपद न होभर्तारमुपतिष्ठति यौवनेन । यौवन से पति को प्राप्त करती है। (१५) अकर्मकाच्च।२६। प०वि०-अकर्मकात् ५ १ च अव्ययपदम्। स०-न विद्यते कर्म यस्य स:-अकर्मकः, तस्मात्-अकर्मकात् (बहुव्रीहि:)। अनु०-उपात्, स्थः' इत्यनुवर्तते। अन्वय:-उपाद् अकर्मकाच्च स्थ: कर्तरि आत्मनेपदम्। अर्थ:-उप-उपसर्गपूर्वाद् अकर्मकात् स्था-धातो: कतरि आत्मनेपदं भवति। उदा०-यावद्भुक्तम् उपतिष्ठते देवदत्तः। यावदोदनमुपतिष्ठते यज्ञदत्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy