SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रथमाध्यायस्य प्रथमः पादः ५६ ( वा० ३।१।२६) से णिच् प्रत्यय, 'णाविष्ठवत्प्रातिपदिकस्य' ( वा० ६ । ४ । १५५ ) से पटु के टि-भाग का लोप हो जाने पर 'अत उपधाया:' ( ७ । २ । ११६ ) से उपधा अकार को वृद्धि प्राप्त होती है, किन्तु टि-लोप रूप अच्- आदेश को स्थानिवत् मानने से पूर्वविधि वृद्धि नहीं होती है। (२) अवधीत् । हन्+लुङ् । अट्+वध्+च्लि+तिप् । अ+वध्+सिच्+ति । अ+वध्+स्+त् । अ+वध्+इट्+स्+ईट्+त् । अ+वध्+इ+स्+ई+त् । अ+वध्+इ+0+ई+त्। अवधीत् । यहां 'हन् हिंसागत्यो:' (अदा०प०) धातु से लुङ्लकार में अकारान्त वधू आदेश होता है। 'अतो लोप:' (६ । ४ । ४८) से उसके अकार का लोप हो जाता है, उस अकार लोपरूप अच्-आदेश को स्थानिवत् मानने से 'अतो हलादेर्लघोः' (७/२/७ ) से पूर्वविधि हलन्तलक्षणावृद्धि नहीं होती है। (३) बहुखट्वकः । बहव्यः खट्वा यस्य स बहुखट्वकः । बहु+खट्वा+कप् । बहु+खट्व+क। बहुखट्वक+सु । बहुखट्वकः । यहां 'आपोऽन्तरस्याम्' (७।४।१५) से आ को ह्रस्व होता है। इस ह्रस्व रूप अच् आदेश को स्थानिवत् मानने से 'हस्वान्तेऽन्त्यात् पूर्वम्' (६।२।१७४) से खकारस्थ अकार को पूर्ववधि उदात्त स्वर नहीं होता है, किन्तु 'कपि पूर्वम्' (६।२।१७३) से उत्तर पद को अन्तोदात्त स्वर ही होता है। स्थानिवत्प्रतिषेधः (३) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु । ५७ । प०वि० - न अव्ययपदम् । पदान्त - द्विर्वचन - वरे - यलोप- स्वर - सवर्णअनुस्वार - दीर्घ- जश्- चर् - विधिषु ७ । ३ । सo - पदान्तश्च द्विर्वचनं च वरेश्च यलोपश्च स्वरश्च सवर्णं च अनुस्वारश्च दीर्घश्च जश् च चर् च ते पदान्तद्विर्वचन-वरे-यलोपस्वरसवर्णानुस्वार दीर्घ जश् चर:, तेषाम् - पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चराम् । पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चरां विधय इति पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधयः, तेषुपदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु। (इतरेतरयोगद्वन्द्वगर्भितषष्ठीतत्पुरुषः ) । अनु० - अचः परस्मिन् पूर्वविधौ स्थानिवत् आदेशः इत्यनुवर्तते । अन्वयः - पदान्त० विधिषु परस्मिन् अच: पूर्वविधौ स्थानिवत् न । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy