SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ नर्तिका ] नृत्यतीति । 'णक-तृचौ' (५|१|४८) णकप्र० 'आत्' (२।४।१८) आप्प्र० आ । 'अस्याऽयत्-तत्- क्षिपकादीनाम् ' (२|४|१११ ) इ । [ खानकः] खनतीति । 'णक-तृचौ' (५१११४८) णकप्र० [ रञ्जकः] रजतीति । 'णक-तृचौ' (५१११४८) णकप्र० टकारो ङ्यर्थः ॥छ। गस्थकः || ५|१|६६ ॥ [ग] गा पञ्चमी ङसि । 'लुगाऽऽतोऽनाप:' ( २।१११०७) आलुक् । [ थकः ] थक प्रथमा सि । [गाथक: ] के (३६) 'गँ शब्दे' (३७) थकप्र० । प्रथमा सि 'सो रु' (२२११७२) स० 1 - अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । P. 5 कालान्तरमिति । ५१ अंक 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । अक प्रथमा सि [टनण् ] टनण् प्रथमा सि [ गायन:, गायनी ] कैं (३६) 'गँ शब्दे' (३७) गै। 'आत् सन्ध्यक्षरस्य' (४।२।१) गा गायतीत्येवंशिल्पी । अनेन टनण्प्र० अन 'आत ऐः कृम्बी' (४३५३) आ० । कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । 'अणञेयेकण्०' (२।४।२० ) ङी । 'अस्य ङ्यां लुक्' (२२४।८६) अलुक् । टकारो ङ्यर्थः । णकार ऐकारार्थः । योगविभाग उत्तरार्थः ॥छ|| हः काल व्रीह्योः ॥ ५११६८ ॥ [ह] हा पञ्चमी ङसि । 'लुगाऽऽतोऽनापः' (२|१|१०७) आलुक् । [कालव्रीह्योः ] कालश्च व्रीहिश्च = कालव्रीही, तयोः । [ हायन: संवत्सरः ] 'ओहां त्यागे' (११३१) हा 'ओहांङ्क गती' (१९३६) हा जहाति जिहीते वाभावान् । अनेन टनण्प्र० अन 'आत ऐः कृबौ' (४१३१५३) आ० ऐ० 'एदैतोऽयाय्' (१२/२३) आय् संवत्सर । । । प्रथमा सि । [पुसृल्वः ] पुच सूक्ष लूख प्रुसृलू, तस्मात् । Jain Education International । 'आत् सन्ध्यक्षरस्य' ( ४।२।१) गा गायतीति गाथकः । अनेन २० रः पदान्ते० ' (१।३१५३) विसर्गः ॥ छ। टन || ५|१|६७ ॥ [ हायना नाम श्रीहा ] जहत्युदकं दूरोत्थानात् जिहते वा द्रुतमिति । अनेन टनप्र० अन 'आत ऐः कुञी' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१२।२३) आय् । प्रथमा जस् । व्रीहि प्रथमा जस् । [ हाता ] जहाति - जिहीते वा = हाता । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ । प्रथमा सि । 'ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८४) सि० डा० । 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोपः ॥छ । प्रु- सृ-ल्वोऽकः साधौ ॥ ५ १२६९ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy