SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ (९८०) - कुल (९८१) - पल (९८२) (९८७) रुहं (९८८) रमि (९८९) - - [ अवसासंस्त्रोः ] च साश्च = अवहृसासंनु, तस्मात् । - फल (९८३) - शल (९८४) - हुल (९८५) - क्रुशं (९८६) - कस हि (९९०) इति वृत्ज्वलादिः ||३१||छ|| अवह-सा - संस्त्रोः || ५|१|६३ ॥ - सौ, अवात् हसौ = [ अवहार: ] 'हंग् हरणे' (८८५) हृ, अवपूर्व० । अवहरतीति अवहारः । अनेन णप्र० अ । 'नामिनोऽकलिहले:' ( ४|३|५१) वृद्धिः आर् । Jain Education International अवहृसौ, सम्पूर्वः स्रुः = संस्स्रुः, अवहसौ च संस्रुश्च [ अवसायः ] 'षोंच् अन्तकर्मणि' (१९५०) षो । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२२३ ९८ ) सो । 'आत् सन्ध्यक्षरस्य' (४।२।१) सा, अवपूर्व० । अवस्यतीति अवसाय: । अनेन णप्र० अ । 'आत ऐ: कृञ्ञ' (४|३|५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । [ संस्राव: ] इं (११) दुं (१२) - दुं (१३) - शुं (१४) 'खुं गतौ ' (१५) स्रु, सम्पूर्व० । संस्रवतीति संस्रावः । अनेन णप्र० अ । 'नामिनोऽकलि हले:' ( ४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । सर्वत्र प्रथमा सि । 'सो रु: ' (२।१।७२ ) स०र० । रः पदान्ते० ' (१।३।५३) विसर्गः ॥छा | ४९ - तन् - व्यधीण - श्वसातः ||५||६४ ॥ [ तन्व्यधीण्श्वसातः ] तन् च व्यधिश्च इण् च श्वस् च आच्च = तन्व्यधीण्श्वसात्, तस्मात् । [तान: ] 'तनूयी विस्तारे' (१४९९) तन् । तनोतीति तानः । अनेन णप्र० → अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । [ उत्तानः ] तन्, उत्पूर्व० । उत्तनोतीति उत्तानः । अनेन णप्र० अ । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः आ । [ अवतान:] तन्, अवपूर्व० । अवतनोतीति अवतानः । अनेन णप्र० अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वितानः ] तन्, विपूर्व० । वितनोतीति वितानः । अनेन णप्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । [ व्याधः ] 'व्यधंच् ताडने' (१९५७) व्यध् । व्यधनं = व्याधः । अनेन णप्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः आ । [ प्रत्यायः ] 'इंण्क् गतौ' (१०७५) इ, प्रतिपूर्व० । प्रत्येतीति प्रत्यायः । अनेन णप्र० अ । 'नामिनोऽकलिहलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । * श० म० न्या० = [ अत्यायः ] इ, अतिपूर्व० । अत्येतीति अत्यायः । अनेन णप्र० → अ । 'नामिनोऽकलि-हले : ' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । For Private [ अन्तराय: ] इ, अन्तरपूर्व० । * अन्तरेतीति अन्तरायः । अनेन णप्र० अ । 'नामिनोऽकलि-हले:' ( ४|३|५१) वृद्धिः ऐ । ‘एदैतोऽयाय्' (१।२।२३) आय् । 5 इदमुदाहरणं बृहद्वृत्तौ नास्ति अन्तरा एतीति । Personal Use Only P. + विध्यतीति । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy