SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । ५।४।३५ ५।४।३५ ५।४।३५ ५।४।३५ ५।४।३५ ५।४।३५ ५।४।३५ ५।४।३५ ५।४।३५ ५।४।३५ ک ک ک भवता खलु कन्या वहनीया भवता खलु कन्या वाह्या भवता खलु कन्या वोढव्या भवता खलु छेदसूत्रं वहनीयम् भवता खलु छेदसूत्रं वाह्यम् भवता खलु छेदसूत्रं वोढव्यम् भवता खलु भार उह्येत भवता खलु भारो वहनीयः भवता खलु भारो वाह्यः भवता खलु भारो वोढव्यः भवान् खलु छेदसूत्रस्य वोढा मा चैत्र ! स्म हरः परद्रव्यम् यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये, किं तवानेन ? यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये, किं ते मया यदयं पुनः पुनर्भुक्त्वा व्रजति यदि कमलकमावास्यन्न शकटं पर्याभविष्यत् यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् यावज्जीवं भृशमन्नं दत्तवान् येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रवृत्तः येयं पौर्णमास्यतिक्रान्ता एतस्यां जिनमहः प्रावर्तिष्ट येयं पौर्णमास्यागामिनी अस्यां जिनमहः प्रवर्तिष्यते यो भिक्षां ददाति स स्वर्गलोकं याति यो भिक्षां दाता स स्वर्गलोकं याता यो भिक्षां दास्यति स स्वर्गलोकं यास्यति योऽयं त्रिंशदात्र आगामी तस्य योऽवरोऽर्धमासस्तत्र द्विरोदनं भोक्तास्महे योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता द्विरध्येतास्महे योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यत् परं वलभ्यास्तत्र द्विः सक्तून् पातास्मः योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यत् परं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विः सक्तून् पास्यामः योऽयमध्वा गन्तव्य आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्ष्यामहे योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विः सक्तून् पातास्मः योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं वलभ्यास्तत्र द्विरोदनं भोक्तास्महे योऽयमध्वातिक्रान्त आ शत्रुञ्जयात् तस्य यदवरं वलभ्यास्तत्र द्विः सक्तूनपिबाम ५।४।३७ ५।४।४० ५।४।५१ ५।४।५१ ५।४।५१ ५।४।४८ ५।४।९ ५।४।२५ ५।४।२५ ५।४।५ ५।४।५ ५।४।५ ५/४१५ ५।३।१० ५.३।१० ५३१० ५.४७ ५।४७ ५१४६ ५।४।६ ५।४।६ ५।४।६ ५।४।६ ५।४।६ ५।४।६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy