SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७२ अभिजानासि देवदत्त ! कश्मीरेषु वत्स्यामः अभिजानासि मित्र ! यत् कलिङ्गेष्ववसाम अभिप्रायो मे अधीयीत भवान् अभिलाषो मे अधीयीत भवान् अभोक्ष्यत भवान् तेन यदि मत्समीपमागमिष्यत् अयं न कदाऽध्येता य एवमनभियुक्तः अवकल्पयामि अभुक्त भवान् अवकल्पयामि अमुक्त भवान् अवकल्पयामि भुज्जीत भवान् अवकल्पयामि भोक्ष्यते भवान् अवश्यं गेयो गाथको गीतस्य आगामिनः संवत्सरस्याग्रहायण्याः परस्तात् द्विः सूत्रमध्येतास्महे आगामिनः संवत्सरस्याग्रहायण्याः परस्तात् द्विः सूत्रमध्येष्यामहे आश्चर्य बधिरो नाम व्याकरणं श्रोष्यति आश्चर्य मूको नाम धर्म कथयिष्यति आश्चर्यं यच्च तत्रभवानकल्प्यं सेवेत आश्चर्यं यत्र तत्रभवानकल्प्यं सेवेत आश्चर्यमन्धो नाम पर्वतमारोक्ष्यति आश्चर्यमपि शिरसा पर्वतं भिन्द्यात् इच्छा मे अधीयीत भवान् इयं नु कदा गन्ता यैवं पादौ निदधाति ? इथे चेन्माधवोऽवर्षीत् समपत्सत शालयः इह शयीत भवान्, यदि रोचते इह शेतां भवान्, यदि रोचते उच्चैः कृत्वाऽऽचष्टे ब्राह्मण ! पुत्रस्ते जात इति उपाध्यायश्चेच्छ्वः शीघ्रमागमिष्यति एते श्वः क्षिप्रमध्येष्यामहे उपाध्यायश्वेदागच्छति अथ त्वं सूत्रमधीष्य उपाध्यायश्चेदागच्छति अथ त्वमनुयोगमादत्स्व उपाध्यायश्वेदागच्छति अरमेते सिद्धान्तमध्येष्यामहे उपाध्यायश्चेदागच्छति अवकल्पये युक्तोऽधीयीय उपाध्यायश्चेदागच्छति आशंसे युक्तोऽधीयीय उपाध्यायश्चेदागच्छति आशु एते सिद्धान्तमध्येष्यामहे उपाध्यायश्चेदागच्छति क्षिप्रमेते सिद्धान्तमध्येष्यामहे Jain Education International श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्ढिकायां । For Private & Personal Use Only ५।२।९ ५।२।९ ५/४/२६ ५।४।२६ ५ १४ १९ ५।३।६ ५।४।२३ ५।४।२३ ५।४।२३ ५।४।२३ ५ |४ |३६ ५/४१८ ५/४१८ ५/४/२० ५।४।२० ५।४।१९ ५ ।४ ।१९ ५।४।२० ५।४।२२ ५।४।२६ ५।३।६ ५|४|४ ५।४।२८ ५।४।२८ ५/४१८४ ५।४।३ ५।३।११ ५।३।११ ५।४।३ ५।४।३ ५/४१३ ५।४।३ ५/४१३ www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy